________________
१८९ ]
६. जिना - ऽऽज्ञायाः
पालनम् ।
७. शल्य -रहितता ।
दुष्करम्,
प्रबल- मोक्षा-नु-यायि-वीर्योल्लास - विशेषेण
एतस्य
६. प्रायश्चित्त-द्वारम् आलोचना-गुणाः [ गा० ५७
अत एव -
+ तथा,
कर्तुं शक्यत्वात्,
अभ्यन्तर- तपो रूपं सम्यगा -ssलोचनम्,
आज्ञा
मास-क्षपणा - ssदिभ्योऽपि दुष्करम् । ६
तीर्थ-कृतामाऽऽराधिता स्यात् । ७
+ निःशल्यत्वम् - स्पष्टम्,
उक्तं च
एकोन - त्रिंशद् - उत्तरा-ऽध्ययने, :* आलोयणाए णं
माया- णियाण-मिच्छा-दंसण-सल्लाणंमुक्ख-मग्ग- विग्घाणं-, अण-ऽ'त-संसार-वड्ढणाणं उदीरणं करे,
उज्जु- भावं च णं
जणइ,
उज्जु-भाव- पडिवण्णे य णं
जीवे
अ-माई,
इत्थी-अं
-स-वे च
ण बन्धइ,
पुष-बडं च णं णिज्जरह, ति । " ॥५७॥
*आलोयणया सु० च णे छा०