SearchBrowseAboutContactDonate
Page Preview
Page 215
Loading...
Download File
Download File
Page Text
________________ १८९ ] ६. जिना - ऽऽज्ञायाः पालनम् । ७. शल्य -रहितता । दुष्करम्, प्रबल- मोक्षा-नु-यायि-वीर्योल्लास - विशेषेण एतस्य ६. प्रायश्चित्त-द्वारम् आलोचना-गुणाः [ गा० ५७ अत एव - + तथा, कर्तुं शक्यत्वात्, अभ्यन्तर- तपो रूपं सम्यगा -ssलोचनम्, आज्ञा मास-क्षपणा - ssदिभ्योऽपि दुष्करम् । ६ तीर्थ-कृतामाऽऽराधिता स्यात् । ७ + निःशल्यत्वम् - स्पष्टम्, उक्तं च एकोन - त्रिंशद् - उत्तरा-ऽध्ययने, :* आलोयणाए णं माया- णियाण-मिच्छा-दंसण-सल्लाणंमुक्ख-मग्ग- विग्घाणं-, अण-ऽ'त-संसार-वड्ढणाणं उदीरणं करे, उज्जु- भावं च णं जणइ, उज्जु-भाव- पडिवण्णे य णं जीवे अ-माई, इत्थी-अं -स-वे च ण बन्धइ, पुष-बडं च णं णिज्जरह, ति । " ॥५७॥ *आलोयणया सु० च णे छा०
SR No.023117
Book TitleDravya Saptatika Granth
Original Sutra AuthorN/A
AuthorLavanyavijay Gani, Nirupamsagar
PublisherJain Shwetambar Sangh Pedhi
Publication Year1968
Total Pages432
LanguageGujarati
ClassificationBook_Gujarati
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy