SearchBrowseAboutContactDonate
Page Preview
Page 214
Loading...
Download File
Download File
Page Text
________________ गा० ५७] ६. प्रायश्चित्त द्वारम् आलोचना-गुणाः [१८० २. वाल्हाद-जन- कता। ३. सरलता। आलोचकस्याऽपि । १ ल्हादि-जननम् प्रमोदोत्पादः । २ + आत्म-परयोर्दोषेभ्यो निवृत्तिः,आलोचने हि * स्वस्य दोष-निवृत्तिः प्रतीता। "तद् दृष्ट्वा , अन्येऽपिआलोचना-ऽभिमुखाः स्युः," इतिअन्येषामऽपि दोषेभ्यो निवृत्तिः स्यात् । ३ आर्जवम्निर्मायता, __ सम्यगाऽऽलोचनात् । ४ शोधिः-शुद्धता, अतिचार-मला-ऽपगमात् । ५ दुष्कर करणम्-दुष्कर-कारिता । ततः, यद् प्रतिसेवनम्, तद् न दुष्करम, अना-ऽऽदि-भवा-ऽभ्यस्तत्वात्। यत् पुनः-- आलोचयति, ४. शुद्धता। ५. दुष्कर-कार्य कारिता। तत् स्वयम् डे० । नाऽस्ति डे०-प्रतौ ।
SR No.023117
Book TitleDravya Saptatika Granth
Original Sutra AuthorN/A
AuthorLavanyavijay Gani, Nirupamsagar
PublisherJain Shwetambar Sangh Pedhi
Publication Year1968
Total Pages432
LanguageGujarati
ClassificationBook_Gujarati
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy