________________
गा० ५७]
६. प्रायश्चित्त द्वारम्
आलोचना-गुणाः [१८०
२. वाल्हाद-जन-
कता।
३. सरलता।
आलोचकस्याऽपि । १ ल्हादि-जननम्
प्रमोदोत्पादः । २ + आत्म-परयोर्दोषेभ्यो निवृत्तिः,आलोचने हि
* स्वस्य
दोष-निवृत्तिः प्रतीता। "तद् दृष्ट्वा , अन्येऽपिआलोचना-ऽभिमुखाः स्युः," इतिअन्येषामऽपि
दोषेभ्यो निवृत्तिः स्यात् । ३ आर्जवम्निर्मायता, __ सम्यगाऽऽलोचनात् । ४ शोधिः-शुद्धता,
अतिचार-मला-ऽपगमात् । ५ दुष्कर करणम्-दुष्कर-कारिता । ततः, यद् प्रतिसेवनम्, तद् न दुष्करम,
अना-ऽऽदि-भवा-ऽभ्यस्तत्वात्। यत् पुनः-- आलोचयति,
४. शुद्धता।
५. दुष्कर-कार्य
कारिता।
तत्
स्वयम् डे० ।
नाऽस्ति डे०-प्रतौ ।