SearchBrowseAboutContactDonate
Page Preview
Page 213
Loading...
Download File
Download File
Page Text
________________ गा० ५७] ६. प्रायश्चित्त-द्वारम आलोचना-गुणाः [ १७९ मुरोः परम-महत्ता। * एवं च अन्येऽपि नियमाः प्रायः गुरु-सा ऽक्षिकाः *स्वीकार्याः । यतः, शत्रुजय-माहा-ऽऽत्म्ये- ° दितीय-सर्गे, :क्रियाः सर्वाः प्रवर्तन्ते गुरौ सा- क्षिणि, नाऽन्यथा, । चक्षुष्मानऽपि नो पश्येद् वस्तु, चेद् भास्करो न हि. ॥ . [॥६१४॥] * अत एव प्रतिक्रमणा-ऽऽद्य-ऽन्तेऽपिकृत-कार्य-निवेदन-रूपा-ऽऽलोचना च समुचितैव बोध्या ॥५६॥ + अथ, आलोचना-गुणानाऽऽह, :लहुआ,-ल्हा-ऽऽदि-जणणं, ___ अप्प-पर-णिवित्ति,तह अजवं, सोही,। दुक्कर-करणं, आणा, च, सोहि-गुणा. ॥ ५७ ॥ 'लहुआ०" इति, व्याख्या१. मघुता + यथा भार-वाहिनः भारेऽपहृते लघुता, तथा शल्योद्धारेस्वीकार्याः, अत एवप्रतिक्रमण-।
SR No.023117
Book TitleDravya Saptatika Granth
Original Sutra AuthorN/A
AuthorLavanyavijay Gani, Nirupamsagar
PublisherJain Shwetambar Sangh Pedhi
Publication Year1968
Total Pages432
LanguageGujarati
ClassificationBook_Gujarati
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy