________________
गा० ५७]
६. प्रायश्चित्त-द्वारम
आलोचना-गुणाः [ १७९
मुरोः परम-महत्ता। * एवं च
अन्येऽपि नियमाः प्रायः
गुरु-सा ऽक्षिकाः *स्वीकार्याः । यतः,
शत्रुजय-माहा-ऽऽत्म्ये- ° दितीय-सर्गे, :क्रियाः सर्वाः प्रवर्तन्ते गुरौ सा- क्षिणि, नाऽन्यथा, । चक्षुष्मानऽपि नो पश्येद् वस्तु, चेद् भास्करो न हि. ॥
. [॥६१४॥] * अत एव
प्रतिक्रमणा-ऽऽद्य-ऽन्तेऽपिकृत-कार्य-निवेदन-रूपा-ऽऽलोचना च
समुचितैव बोध्या ॥५६॥ + अथ,
आलोचना-गुणानाऽऽह, :लहुआ,-ल्हा-ऽऽदि-जणणं,
___ अप्प-पर-णिवित्ति,तह अजवं, सोही,। दुक्कर-करणं, आणा,
च, सोहि-गुणा. ॥ ५७ ॥
'लहुआ०" इति, व्याख्या१. मघुता + यथा
भार-वाहिनः भारेऽपहृते लघुता, तथा
शल्योद्धारेस्वीकार्याः, अत एवप्रतिक्रमण-।