________________
१४]
६. प्रायश्चित्त-द्वारम विधौ मनालोचनायां दोषाः [गा०५६
* न चअत्र'भावा-ऽऽलोचनयैवविशुद्धि-संभके, गुर्वा-ऽऽदि-सा-ऽक्षिका
।
..
.
सा
व्यर्था ।" इति वाच्यम् । तत्-सा-ऽक्षिकत्वे धर्म-प्रतिपत्ती-.
विशेष-गुणोत्कर्ष-लाभात् । यवाऽऽहुः :श्रावक-प्रज्ञप्तौ हरिभद्र-सूरि-पादाः, :संतम्मि वि परिणामि गुरु-पवज्जणम्मिएस गुणो, :दढया, आणा-करणं, कम्म-खओषसम-बुढ्ढी अ.॥
गुरु-सा-ऽक्षिकत्वे हिआलोचना-परिणामस्य दृढता भवति, शङ्का-पनोदेन
विशिष्ट-निर्णयोल्लासाद, "गुरु-सक्खिओ धम्मो।" इति वचनात् । जिना-SSज्ञा-SSरावनम्उत्साहा-ऽनुकूलगुरूपदेशोद्भूत-शुभा-ऽऽशयात्
अधिकः क्षयोपशमः, तस्माच्च*अधिका-ऽऽज्ञा-प्रतिपत्तिः," इत्याऽऽ-दि-गुणाः।
सक्खिओ हु डे० । अधिका प्रतिपत्तिः डे।