SearchBrowseAboutContactDonate
Page Preview
Page 212
Loading...
Download File
Download File
Page Text
________________ १४] ६. प्रायश्चित्त-द्वारम विधौ मनालोचनायां दोषाः [गा०५६ * न चअत्र'भावा-ऽऽलोचनयैवविशुद्धि-संभके, गुर्वा-ऽऽदि-सा-ऽक्षिका । .. . सा व्यर्था ।" इति वाच्यम् । तत्-सा-ऽक्षिकत्वे धर्म-प्रतिपत्ती-. विशेष-गुणोत्कर्ष-लाभात् । यवाऽऽहुः :श्रावक-प्रज्ञप्तौ हरिभद्र-सूरि-पादाः, :संतम्मि वि परिणामि गुरु-पवज्जणम्मिएस गुणो, :दढया, आणा-करणं, कम्म-खओषसम-बुढ्ढी अ.॥ गुरु-सा-ऽक्षिकत्वे हिआलोचना-परिणामस्य दृढता भवति, शङ्का-पनोदेन विशिष्ट-निर्णयोल्लासाद, "गुरु-सक्खिओ धम्मो।" इति वचनात् । जिना-SSज्ञा-SSरावनम्उत्साहा-ऽनुकूलगुरूपदेशोद्भूत-शुभा-ऽऽशयात् अधिकः क्षयोपशमः, तस्माच्च*अधिका-ऽऽज्ञा-प्रतिपत्तिः," इत्याऽऽ-दि-गुणाः। सक्खिओ हु डे० । अधिका प्रतिपत्तिः डे।
SR No.023117
Book TitleDravya Saptatika Granth
Original Sutra AuthorN/A
AuthorLavanyavijay Gani, Nirupamsagar
PublisherJain Shwetambar Sangh Pedhi
Publication Year1968
Total Pages432
LanguageGujarati
ClassificationBook_Gujarati
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy