SearchBrowseAboutContactDonate
Page Preview
Page 211
Loading...
Download File
Download File
Page Text
________________ [ गा० ५६ ६. प्रायश्चित्त-द्वारम् मनाऽऽलोचनाय दोषाः [१८३ विप-क्षे दोषमाऽऽह, :आलोयणं च दाउं सई वि अण्णे तहऽप्पणो दाउं। जेवि हु करंति सोहिं, ते वि स-सल्ला विणिहिट्ठा ॥५६॥ "आलोअ०" इति, व्याख्या। मालोचना परः + "सत्यऽपि पुरः कर्तव्या । आलोचना-ऽऽचार्ये स्व-बुड्या शुद्धौ कृतायामऽपि, स-शल्यता स्वस्मिन्नेव वर्तते," इत्यर्थः । एतेन"पर-सद्-भावे परस्यैव पुरः तां यच्छन् शुड्यति" इति सिद्धम् । यदाऽऽह, :"छत्तीस-गुण-संपन्ना-ऽऽगएण तेण अवस्स कायव्वा । पर-सक्खिया पिसोहो सुद्द ववहार-कुसलेण ॥१॥ * परा-5-भावे तु .-.---. आत्मनोऽपि आलोचनां यच्छन् शुड्यति, केवलम"सिद्धान सा-ऽक्षी कृत्य” इति ।
SR No.023117
Book TitleDravya Saptatika Granth
Original Sutra AuthorN/A
AuthorLavanyavijay Gani, Nirupamsagar
PublisherJain Shwetambar Sangh Pedhi
Publication Year1968
Total Pages432
LanguageGujarati
ClassificationBook_Gujarati
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy