________________
[ गा० ५६
६. प्रायश्चित्त-द्वारम् मनाऽऽलोचनाय दोषाः
[१८३
विप-क्षे
दोषमाऽऽह, :आलोयणं च दाउं सई वि अण्णे तहऽप्पणो दाउं। जेवि हु करंति सोहिं, ते वि स-सल्ला विणिहिट्ठा ॥५६॥
"आलोअ०" इति, व्याख्या। मालोचना परः + "सत्यऽपि पुरः कर्तव्या ।
आलोचना-ऽऽचार्ये स्व-बुड्या
शुद्धौ कृतायामऽपि, स-शल्यता स्वस्मिन्नेव वर्तते," इत्यर्थः । एतेन"पर-सद्-भावे परस्यैव पुरः तां यच्छन्
शुड्यति" इति सिद्धम् । यदाऽऽह, :"छत्तीस-गुण-संपन्ना-ऽऽगएण तेण अवस्स कायव्वा । पर-सक्खिया पिसोहो सुद्द ववहार-कुसलेण ॥१॥
* परा-5-भावे तु .-.---. आत्मनोऽपि आलोचनां यच्छन्
शुड्यति, केवलम"सिद्धान सा-ऽक्षी कृत्य” इति ।