SearchBrowseAboutContactDonate
Page Preview
Page 210
Loading...
Download File
Download File
Page Text
________________ ६. प्रायश्चित्त-द्वारम् विधौ ३-अनालोचनाया-दोषाः [गा० ५६ [अवचूरिको गा० ५३] १. समुत्कण्ठ्य , । [उत्साह-पूर्वा प्रवृत्तिः ] भनुमोदना-पूर्वा प्रवृत्तिः । २. सारेतर-विभागतया ३. [लज्जा-ऽऽदि-गारवेण बहु-श्रुत-मदेन वाऽपि दुश्चरितम् । यो न कथयति गुरुभ्यः न खलु स माराधकः भणितः ॥] [गा ५४] १. द्रव्या-ऽऽदिषु शुभेषु देयाऽऽलोचना, यत, तेषु शुभ-भाव-वृद्धिः प्रायेण भवति । सुखाः-सुख-हेतवः। . अथवा, प्रायेणशुभ-भाव-हेतवः। [पञ्चाशक-१५-१९वृतिः] [गा० ५५] १ आद्रा शनि च मुक्त्वा, वारा ग्राह्याः । उपलक्षणत: आरं शनि च मुक्त्वा, वारा ग्राह्याः । मा० २ "तीक्ष्णोन-मिश्राणि विहाय भानि" आ० प्रती नाऽस्ति । अनुमोदना-पूर्विका प्रवृत्तिः। मा०
SR No.023117
Book TitleDravya Saptatika Granth
Original Sutra AuthorN/A
AuthorLavanyavijay Gani, Nirupamsagar
PublisherJain Shwetambar Sangh Pedhi
Publication Year1968
Total Pages432
LanguageGujarati
ClassificationBook_Gujarati
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy