________________
गा०५५ ]
६. प्रायश्चित्त-द्वारम् विधौ-६. द्रव्या-ss-दि-शुद्धि-द्वारम् [ १८१
आलोचना।" इति, ४. भाव-शुद्धिः। * शुभोपयोगाऽऽदि" इति
अत्र
आदि-शब्दातनिमित्त-शास्त्र-गत-शुभ-भाव-परिग्रहः। एवम्"तद्-विधिना गुरु-साक्षिकयैव शुद्धिःकार्या।"
इति-परमा-ऽर्थः॥