________________
१८.]
.मायश्चित्त-द्वारम् विधौ ६ द्रव्या-अदि-शुद्धि-द्वारम् [ गाथा ५४-५५
दव्वा-ऽऽईसु' सुहेसु देया आलोयणा, जओ तेसु । *हुंति सुह-भाव-वुड्ढी, पाएण सु-सहाओ सुह-हेउं ॥५४॥
. ... [पञ्चाशक-१५-१९] * अथ, द्रव्या-ऽऽदि-शुद्धिम्
विवृण्वन्नाऽऽह, :दव्वे-खीर-दुमा-ऽऽई, जिण-भुवणा*-5ऽई अहुंति-खित्तम्मि,। पुण्ण-तिही-पभिई-काले, सुभोपयोगा*-5ऽइ-भावे सु॥५५
[पञ्चाशक-१५-२०] "दव्वे." इति, व्याख्या-सुगमा ।
नवरम१. द्रव्य-शुद्धिः। क्षीर-ब्रुमः-न्यग्रोधा-ऽऽदिः,
आदि-शब्दात्-अ-शोक-चम्पक-सह-कारा-ऽऽवि-ग्रहा, २. क्षेत्र-शुद्धिः। * जिन-भुवना-ऽऽदि:
आदि-शब्दात्-अन्यदऽपि
शुभ-क्षेत्रम्, आह, :उच्छु-वणे सालिवणे चेहय-हरे चेव होइ खित्तम्मि,। गंभीर सा-ऽणु-णाए, पयाहिणा-ऽऽक्त्तएक उदगेॐ ॥१॥
[पञ्चाशक-१५-टी० २०] ३. काल-शुद्धिः। * *पूर्णा-प्रभृति- तिथि:- काले ।
"रिक्ता-षष्ठी-तिथौ
नियमात
। उदगे य छा० ।
होति सु० 9 °दी य ३० । भावे उडे। * ° वत्तऊ कपूर्णा-तिथि-प्रभृतिः ।