________________
गा०५३]
६. प्रायश्चित्त-द्वारम्
विधौ-५ सम्यग-बारम् [ १७५
"प्रदीपनका-ऽऽदौअ-यतनयाअन-ऽपेक्षित-संयम-रक्षयाच
आ-सेवितम्,
"तद्" इति गम्यम्। * यथा-स्थितम्सर्वमाऽऽलोचयेत्गुरुभ्यःनिवेदयेत्वि-शुद्धि-कामः,
लज्जा-ऽऽदिना . किंचिद् गोपयति, निः-शल्यत्वेन
आराधकत्वात् । यतः, लजा-इ-गारवेण पहुस्सुअ-मरण वा वि दुचरियं । जो ण कहेइ गुरूणं, ण हु सो आराहगो मणिओ. ॥१॥
"गारवेण तिः........... - रसा-ऽऽवि-गारव-प्रतिबद्धत्त्वेन
तपोऽ-चिकीर्षु तया।" इत्य-ऽर्थः ॥५३॥ * अथ,
द्रव्या-ऽऽवि-राष्टिफलमाsss, !- ..