SearchBrowseAboutContactDonate
Page Preview
Page 207
Loading...
Download File
Download File
Page Text
________________ गा०५३] ६. प्रायश्चित्त-द्वारम् विधौ-५ सम्यग-बारम् [ १७५ "प्रदीपनका-ऽऽदौअ-यतनयाअन-ऽपेक्षित-संयम-रक्षयाच आ-सेवितम्, "तद्" इति गम्यम्। * यथा-स्थितम्सर्वमाऽऽलोचयेत्गुरुभ्यःनिवेदयेत्वि-शुद्धि-कामः, लज्जा-ऽऽदिना . किंचिद् गोपयति, निः-शल्यत्वेन आराधकत्वात् । यतः, लजा-इ-गारवेण पहुस्सुअ-मरण वा वि दुचरियं । जो ण कहेइ गुरूणं, ण हु सो आराहगो मणिओ. ॥१॥ "गारवेण तिः........... - रसा-ऽऽवि-गारव-प्रतिबद्धत्त्वेन तपोऽ-चिकीर्षु तया।" इत्य-ऽर्थः ॥५३॥ * अथ, द्रव्या-ऽऽवि-राष्टिफलमाsss, !- ..
SR No.023117
Book TitleDravya Saptatika Granth
Original Sutra AuthorN/A
AuthorLavanyavijay Gani, Nirupamsagar
PublisherJain Shwetambar Sangh Pedhi
Publication Year1968
Total Pages432
LanguageGujarati
ClassificationBook_Gujarati
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy