SearchBrowseAboutContactDonate
Page Preview
Page 206
Loading...
Download File
Download File
Page Text
________________ १०८] ६. प्रायश्चित्त-द्वारम् विधौ ५-सम्यग-द्वारम् [गा० ५३. *तस्य च एवमेवअतिचाराणाम् सु-स्मरत्वम्, इति ॥५१॥५२॥ + सम्यग-द्वारम् विवृणोति, :तह, आउट्टिअ, दप्प-प्पमाय ,कप्पा, तहा य जयणाए, । *कज्जे, संभम-हेडं, जह-ट्रिअं सव्वमाऽऽलोए. ॥५३॥ पञ्चाशक-१५-१८] "तह आउट्टि." इति, व्याख्यातथा-शब्दः-यथा-क्रमे। * आकुट्टिका-उपेत्य करणम्, दर्पः-वल्गना-ऽऽदिः; * प्रमावा-मद्या-ऽऽदिः, स्मृति-भ्रंशा-ऽऽदिर्वा, तथा कल्पतो वा-अ-शिवा-ऽऽदि-पुष्टा-ऽऽलम्बनतो वा, + कल्पश्च यतना-ऽऽदि-विषयः। इत्यऽत आह, :यतनया-यथा-शक्ति संयम-रक्षा-रूप-धिया, * कार्ये-सङ्घा-ऽऽदि-प्रयोजने, * तथा, संभ्रम-हेतौ तस्य च अत्र कारणमऽतिचाराणाम् डे । उट्ठीय डे०। रुपमायओ कप्पओ व छा० । कज्जे वा जयणाए ३० । रक्षा-रूपया सु० ।
SR No.023117
Book TitleDravya Saptatika Granth
Original Sutra AuthorN/A
AuthorLavanyavijay Gani, Nirupamsagar
PublisherJain Shwetambar Sangh Pedhi
Publication Year1968
Total Pages432
LanguageGujarati
ClassificationBook_Gujarati
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy