________________
१०८]
६. प्रायश्चित्त-द्वारम् विधौ ५-सम्यग-द्वारम्
[गा० ५३.
*तस्य च एवमेवअतिचाराणाम्
सु-स्मरत्वम्, इति ॥५१॥५२॥ + सम्यग-द्वारम्
विवृणोति, :तह, आउट्टिअ, दप्प-प्पमाय ,कप्पा, तहा य जयणाए, । *कज्जे, संभम-हेडं, जह-ट्रिअं सव्वमाऽऽलोए. ॥५३॥
पञ्चाशक-१५-१८] "तह आउट्टि." इति, व्याख्यातथा-शब्दः-यथा-क्रमे। * आकुट्टिका-उपेत्य करणम्,
दर्पः-वल्गना-ऽऽदिः; * प्रमावा-मद्या-ऽऽदिः,
स्मृति-भ्रंशा-ऽऽदिर्वा,
तथा
कल्पतो वा-अ-शिवा-ऽऽदि-पुष्टा-ऽऽलम्बनतो वा, + कल्पश्च
यतना-ऽऽदि-विषयः। इत्यऽत आह, :यतनया-यथा-शक्ति
संयम-रक्षा-रूप-धिया, * कार्ये-सङ्घा-ऽऽदि-प्रयोजने, * तथा,
संभ्रम-हेतौ
तस्य च अत्र कारणमऽतिचाराणाम् डे । उट्ठीय डे०। रुपमायओ कप्पओ व छा० । कज्जे वा जयणाए ३० । रक्षा-रूपया सु० ।