SearchBrowseAboutContactDonate
Page Preview
Page 205
Loading...
Download File
Download File
Page Text
________________ गाथा ० ५१-५२ ] यद् - पश्चात् — लघ्व - ऽपराधा - ऽन - ऽन्तरम्, गुरुका-ऽपरोधान्विकटयेत् - आलोचयेत् । ६. प्रायश्चित्त-द्वारम् विवौ ४-भालोचना-क्रम-द्वारम् [ १०० + " कथम् ?” इत्याऽऽह, :" पणगा० " इति । पठचक दशक - प्रभृतिना क्रमेण प्रायश्चित्त-वृद्धिः यथा स्यात्, तथा गीता -- s-गीता - + अत्र, योः क्रम-भेदः । विकटयेत् प्रकृतम् । 4 इह च - "लघावऽतिचारे-पञ्चकं नाम प्रायवित्तस् 99 गुरुके तु- दशकम्, गुरुतरे तु पञ्च- दशम्, " इत्येवमादीनि । गीता - ऽर्थः आलोचना-नु-लोम्येनंबआलोचयति, कारण तु, गीताऽर्थ- गम्यम् । इतर स्तु आ-वना-नु-लोम्येन, आलोचना-ऽनु-लोम्या- ऽन-ऽमित्रत्वाद
SR No.023117
Book TitleDravya Saptatika Granth
Original Sutra AuthorN/A
AuthorLavanyavijay Gani, Nirupamsagar
PublisherJain Shwetambar Sangh Pedhi
Publication Year1968
Total Pages432
LanguageGujarati
ClassificationBook_Gujarati
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy