________________
गाथा ० ५१-५२ ]
यद् -
पश्चात् — लघ्व - ऽपराधा - ऽन - ऽन्तरम्,
गुरुका-ऽपरोधान्विकटयेत् - आलोचयेत् ।
६. प्रायश्चित्त-द्वारम् विवौ ४-भालोचना-क्रम-द्वारम् [ १००
+ " कथम् ?” इत्याऽऽह, :" पणगा० " इति ।
पठचक दशक - प्रभृतिना क्रमेण
प्रायश्चित्त-वृद्धिः
यथा
स्यात्,
तथा
गीता -- s-गीता - + अत्र, योः क्रम-भेदः ।
विकटयेत् प्रकृतम् ।
4 इह च -
"लघावऽतिचारे-पञ्चकं नाम प्रायवित्तस्
99
गुरुके तु- दशकम्, गुरुतरे तु पञ्च- दशम्, " इत्येवमादीनि ।
गीता - ऽर्थः
आलोचना-नु-लोम्येनंबआलोचयति,
कारण तु, गीताऽर्थ- गम्यम् ।
इतर स्तु
आ-वना-नु-लोम्येन, आलोचना-ऽनु-लोम्या- ऽन-ऽमित्रत्वाद