________________
१७६ ]
६. प्रायश्चित्त-द्वारम् विधौ ४-बालोचना-क्रम-द्वारम् [ गा० ५१-५२
+ अथ,
आलोचना-क्रम-बारं प्रकाशयति, :
दुविहेण-ऽणुलोमेणं आ-सेवण-वियडणा-ऽभिहाणेणं। आ-सेवणा-ऽणुलोमं जं जह आ-सेविअं, विअडे. ॥५१॥ आलोयणा-ऽणुलोमं गुरुग-ऽवराहे उ पच्छाओ विअडे,। पणगा-ऽऽइणा कमेणं जह जह पच्छित्त-वुड्ढी उ.॥५२॥
[पञ्चाशक-१५-१६-१७ ] "दुविहेण." । इति "आलोयणा०" इति, व्याख्या* "द्वि-प्रकारेण
आनु-लोम्येनक्रमेण___ आलोचनां ददाति ।" इत्य-ऽर्थः।
तत्र
तद्आ-सेवनानु-लोम्यं स्याद्,
१ यद्
येन क्रमेण आ-सेवितम् विकटयेत्-प्रकाशयेत्
आलोचकः। * २ पुनः,
तद्
आलोचना-ऽऽनु-लोम्यम्,