SearchBrowseAboutContactDonate
Page Preview
Page 204
Loading...
Download File
Download File
Page Text
________________ १७६ ] ६. प्रायश्चित्त-द्वारम् विधौ ४-बालोचना-क्रम-द्वारम् [ गा० ५१-५२ + अथ, आलोचना-क्रम-बारं प्रकाशयति, : दुविहेण-ऽणुलोमेणं आ-सेवण-वियडणा-ऽभिहाणेणं। आ-सेवणा-ऽणुलोमं जं जह आ-सेविअं, विअडे. ॥५१॥ आलोयणा-ऽणुलोमं गुरुग-ऽवराहे उ पच्छाओ विअडे,। पणगा-ऽऽइणा कमेणं जह जह पच्छित्त-वुड्ढी उ.॥५२॥ [पञ्चाशक-१५-१६-१७ ] "दुविहेण." । इति "आलोयणा०" इति, व्याख्या* "द्वि-प्रकारेण आनु-लोम्येनक्रमेण___ आलोचनां ददाति ।" इत्य-ऽर्थः। तत्र तद्आ-सेवनानु-लोम्यं स्याद्, १ यद् येन क्रमेण आ-सेवितम् विकटयेत्-प्रकाशयेत् आलोचकः। * २ पुनः, तद् आलोचना-ऽऽनु-लोम्यम्,
SR No.023117
Book TitleDravya Saptatika Granth
Original Sutra AuthorN/A
AuthorLavanyavijay Gani, Nirupamsagar
PublisherJain Shwetambar Sangh Pedhi
Publication Year1968
Total Pages432
LanguageGujarati
ClassificationBook_Gujarati
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy