________________
गा०५०]
६. प्रायश्चित्त-द्वारम्
अवचरिका [१५
११. इतिद्रव्य-भावतः
भ-विधि चैत्यं दर्शितम् । [चैत्य-वासि-परिगृहित-चैत्यत्वात्, "ते तुअभिग्गहिय-मिच्छ-ट्ठिीणो दव्व-लिंगिणो।" ति"
महा-निशीथे। डे० विधिः-सिद्धा-ऽन्तोक्त-क्रमः। "रात्रौन नन्दि नं." इति-स्व-रूपः,
तद्-विपरीतोऽ-विधिः तेन
युक्तम-s-विधि-चैत्यम् । "ते तु
अभिग्गहिय-मिच्छ-विट्ठीणो दव्व-लिगिणो।" ति महा०रे। [इतिद्रव्य-भावतः
अ-विधि-चैत्यं दशितम् । आ.] दिव्वा-ऽऽई चिन्तिऊणं, संघयणा-ऽईणं हाणिमाऽऽसज्ज, । पायच्छित्तं जी, रूढं वा जं जहिं गच्छे ।
प्रवचन सा० [रोद्धारे] डे० सु०] १३. अ-सढा-ऽऽइण्ण-ऽ-वज्जं."
कल्प-भाष्या-5sवो अ-सढा-ऽऽइण्ण० सा च भाष्या-ऽऽदौ डे० आ०] १४. [ १५. [अ-गीतो नाऽपि जानाति शोधिं चरणस्य, ददाति न्यूनाऽ-धिकम् ।
तस्मादाऽऽत्मानमाऽऽलोचकं च पातयति संसारे. ॥ ॥ १६. मालोचना-परिणतः सम्यक संप्रस्थितो गुरु-सकाशे, ।
यदि अन्तरेऽपि कालं कुर्यात्, आराधस्तथाऽपि ॥ ॥]