SearchBrowseAboutContactDonate
Page Preview
Page 203
Loading...
Download File
Download File
Page Text
________________ गा०५०] ६. प्रायश्चित्त-द्वारम् अवचरिका [१५ ११. इतिद्रव्य-भावतः भ-विधि चैत्यं दर्शितम् । [चैत्य-वासि-परिगृहित-चैत्यत्वात्, "ते तुअभिग्गहिय-मिच्छ-ट्ठिीणो दव्व-लिंगिणो।" ति" महा-निशीथे। डे० विधिः-सिद्धा-ऽन्तोक्त-क्रमः। "रात्रौन नन्दि नं." इति-स्व-रूपः, तद्-विपरीतोऽ-विधिः तेन युक्तम-s-विधि-चैत्यम् । "ते तु अभिग्गहिय-मिच्छ-विट्ठीणो दव्व-लिगिणो।" ति महा०रे। [इतिद्रव्य-भावतः अ-विधि-चैत्यं दशितम् । आ.] दिव्वा-ऽऽई चिन्तिऊणं, संघयणा-ऽईणं हाणिमाऽऽसज्ज, । पायच्छित्तं जी, रूढं वा जं जहिं गच्छे । प्रवचन सा० [रोद्धारे] डे० सु०] १३. अ-सढा-ऽऽइण्ण-ऽ-वज्जं." कल्प-भाष्या-5sवो अ-सढा-ऽऽइण्ण० सा च भाष्या-ऽऽदौ डे० आ०] १४. [ १५. [अ-गीतो नाऽपि जानाति शोधिं चरणस्य, ददाति न्यूनाऽ-धिकम् । तस्मादाऽऽत्मानमाऽऽलोचकं च पातयति संसारे. ॥ ॥ १६. मालोचना-परिणतः सम्यक संप्रस्थितो गुरु-सकाशे, । यदि अन्तरेऽपि कालं कुर्यात्, आराधस्तथाऽपि ॥ ॥]
SR No.023117
Book TitleDravya Saptatika Granth
Original Sutra AuthorN/A
AuthorLavanyavijay Gani, Nirupamsagar
PublisherJain Shwetambar Sangh Pedhi
Publication Year1968
Total Pages432
LanguageGujarati
ClassificationBook_Gujarati
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy