________________
१७४ ]
६. प्रायश्चित्त-द्वारम्
अवचूरिका [ गा०५० अवचूरिका [गा० ५०]
१. फिट्टा-वन्दनम्।
- गणा-ऽवच्छेदिनो वा पुरत आलोचनीयम् । - २. मन्त्र-न्यास-रूपा। ३. मान्या। ४. सम्यक्त्वा-ऽऽदि-पोषकम् ।
सिम्यक्त्व-पोषकम् । डे०) ५. मिथ्यात्व पोषकम् । डे० ६. अ-विध्य-ऽनुमोदनया .
मिथ्यात्व-हेतुः । ७. [श्रद्धा-भङ्गा-ऽऽदि-कारणे । आ०) ८. [विधिः-सिद्धा-ऽन्तोक्त-क्रमः । आ०] "रात्री न नन्दि नं बलि-प्रतिष्ठे, न मज्जनं, न भ्रमणं रथस्य, । न स्त्री-प्रवेशो, न च लास्य लीला, साधु-प्रवेशो न तबऽत्र चैत्ये" ॥श
न च यत्र त्ये । मा." "पान्थ-श्रमण-स्त्रीणां निवासो न ।
भोजना-ऽऽदिन, तदात्र चैत्ये । [?]" इत्या-5sदि,
द्रव्यतः अ-विधि-रुआणि यत्र न,
तद् विधिचैत्यम्। यत्र
लौकिक-देव गृहबत्
तद्
विधि-चैत्यम् । [कलौकिक देव गृहवत् । मे०] . ९. [पार्श्व-स्थाऽऽदि-चैत्य वासि-परिगृहितत्वात्, अ-विधि-ग्रस्तत्वाच्च,
मूलोत्तर-गुणा-ऽऽराधन-बाधकम् । आ०] १०. ते तु
अभिग्गहिय मिच्छ दिट्ठीणो दव्व-लिगिणो।" ति महानिशीयेत्ति
लौकिक-देव-गृहे तु-एवम्- अ-संमजसंप्रवर्तते । छा० आ०