SearchBrowseAboutContactDonate
Page Preview
Page 202
Loading...
Download File
Download File
Page Text
________________ १७४ ] ६. प्रायश्चित्त-द्वारम् अवचूरिका [ गा०५० अवचूरिका [गा० ५०] १. फिट्टा-वन्दनम्। - गणा-ऽवच्छेदिनो वा पुरत आलोचनीयम् । - २. मन्त्र-न्यास-रूपा। ३. मान्या। ४. सम्यक्त्वा-ऽऽदि-पोषकम् । सिम्यक्त्व-पोषकम् । डे०) ५. मिथ्यात्व पोषकम् । डे० ६. अ-विध्य-ऽनुमोदनया . मिथ्यात्व-हेतुः । ७. [श्रद्धा-भङ्गा-ऽऽदि-कारणे । आ०) ८. [विधिः-सिद्धा-ऽन्तोक्त-क्रमः । आ०] "रात्री न नन्दि नं बलि-प्रतिष्ठे, न मज्जनं, न भ्रमणं रथस्य, । न स्त्री-प्रवेशो, न च लास्य लीला, साधु-प्रवेशो न तबऽत्र चैत्ये" ॥श न च यत्र त्ये । मा." "पान्थ-श्रमण-स्त्रीणां निवासो न । भोजना-ऽऽदिन, तदात्र चैत्ये । [?]" इत्या-5sदि, द्रव्यतः अ-विधि-रुआणि यत्र न, तद् विधिचैत्यम्। यत्र लौकिक-देव गृहबत् तद् विधि-चैत्यम् । [कलौकिक देव गृहवत् । मे०] . ९. [पार्श्व-स्थाऽऽदि-चैत्य वासि-परिगृहितत्वात्, अ-विधि-ग्रस्तत्वाच्च, मूलोत्तर-गुणा-ऽऽराधन-बाधकम् । आ०] १०. ते तु अभिग्गहिय मिच्छ दिट्ठीणो दव्व-लिगिणो।" ति महानिशीयेत्ति लौकिक-देव-गृहे तु-एवम्- अ-संमजसंप्रवर्तते । छा० आ०
SR No.023117
Book TitleDravya Saptatika Granth
Original Sutra AuthorN/A
AuthorLavanyavijay Gani, Nirupamsagar
PublisherJain Shwetambar Sangh Pedhi
Publication Year1968
Total Pages432
LanguageGujarati
ClassificationBook_Gujarati
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy