SearchBrowseAboutContactDonate
Page Preview
Page 201
Loading...
Download File
Download File
Page Text
________________ गाथा० ५० ] ६. प्रायश्चित्त-द्वारम् विधौ ३-आलोचना-ऽऽचार्य-द्वारम् [ १७३ न तु संविग्नस्याऽपि अ-गीता-ऽर्थस्य पुरः। यतः, *"अ-ग्गीओ"ण विजाणइ सोहिं च णरस्स देइ ऊण-ऽहियं,। तो अप्पाणं आलोअगं च पाडेइ संसारे ॥ ॥ अत एव, गीता-ऽर्थस्य दुर्लभत्वेकालत: द्वादश-वर्षाणि, क्षेत्रत. ___सप्त-योजन-शतानि, तद्-गवेषणा आगमे श्रूयते। * एवम्आलोचना-परिणतोऽपिसमाऽऽराधको भवति, निः-शल्यत्वात् । यतः, "आलोयणा-परिणओ सम्म संपट्टिओ गुरु सगासे, । जइ अन्तराऽवि कालं करिज्ज, आराहओ तहऽवि.॥ ॥ अतः, प्रतिक्रमणेऽपि."पूर्वम् वि-शुद्धि मूलम्भावा-ऽऽलोचनैव प्रवर्तते।" इत्यऽपि सिद्धम् ॥५०॥ * अ-ग्गीय उ
SR No.023117
Book TitleDravya Saptatika Granth
Original Sutra AuthorN/A
AuthorLavanyavijay Gani, Nirupamsagar
PublisherJain Shwetambar Sangh Pedhi
Publication Year1968
Total Pages432
LanguageGujarati
ClassificationBook_Gujarati
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy