________________
गाथा० ५० ]
६. प्रायश्चित्त-द्वारम् विधौ ३-आलोचना-ऽऽचार्य-द्वारम् [ १७३
न तु संविग्नस्याऽपि
अ-गीता-ऽर्थस्य पुरः। यतः, *"अ-ग्गीओ"ण विजाणइ सोहिं च णरस्स देइ ऊण-ऽहियं,। तो अप्पाणं आलोअगं च पाडेइ संसारे ॥ ॥
अत एव, गीता-ऽर्थस्य दुर्लभत्वेकालत:
द्वादश-वर्षाणि, क्षेत्रत.
___सप्त-योजन-शतानि, तद्-गवेषणा आगमे
श्रूयते। * एवम्आलोचना-परिणतोऽपिसमाऽऽराधको भवति,
निः-शल्यत्वात् । यतः, "आलोयणा-परिणओ सम्म संपट्टिओ गुरु सगासे, । जइ अन्तराऽवि कालं करिज्ज, आराहओ तहऽवि.॥
॥
अतः,
प्रतिक्रमणेऽपि."पूर्वम् वि-शुद्धि मूलम्भावा-ऽऽलोचनैव प्रवर्तते।"
इत्यऽपि सिद्धम् ॥५०॥
* अ-ग्गीय उ