SearchBrowseAboutContactDonate
Page Preview
Page 200
Loading...
Download File
Download File
Page Text
________________ १७२ ] ६. प्रायश्चित्त- द्वारम् विधौ ३ - आलोचना - SSचार्य द्वारम् [ गाथा० ५० न दत्तः, १ 'अ- विधि-रूप-मिथ्यात्व - वृद्ध्या - SSपत्तेः, इति । सांप्रतं तु " जीतेन १२ , अन्य - तीर्थीय ज्योतिष्का-ऽध्ययनवत्, सम्यक्त्व-प्रकरण दर्शन-शुद्धि-प्रकरणा -SS-Sनुसारेण - देशतोS-विधि - चैत्यमऽपि - उत्सर्गत: वन्दनीयता - ऽऽदितया अशठ- गीता-ऽर्थेः प्रतिपन्नस्, जीतस्य च पर्युषणा चतुर्थ्याऽऽविवत् यावत् जिना - SSज्ञा- विच्छेद-निरासा ऽर्थस् श्रुताऽनुसारेण न्यूer-sधिकतया गीता ऽर्थं कृत* - ' ' मर्यादा- रूपत्वात् । १ अत्र, विशेष: ४ षट- त्रिंशज् ' जल्पतो बोध्यः । " इति दिक् । * किच अत्र पार्श्व-स्था-ऽऽदीनामपि - गीतार्थानामेव पुर:आलोच्यम्, ० निशीरथ-वचनात् । डे० *कृत - सामान्य मर्यादा० । डे०
SR No.023117
Book TitleDravya Saptatika Granth
Original Sutra AuthorN/A
AuthorLavanyavijay Gani, Nirupamsagar
PublisherJain Shwetambar Sangh Pedhi
Publication Year1968
Total Pages432
LanguageGujarati
ClassificationBook_Gujarati
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy