________________
१७२ ]
६. प्रायश्चित्त- द्वारम् विधौ ३ - आलोचना - SSचार्य द्वारम् [ गाथा० ५०
न दत्तः,
१
'अ- विधि-रूप-मिथ्यात्व - वृद्ध्या - SSपत्तेः, इति ।
सांप्रतं तु
" जीतेन १२
,
अन्य - तीर्थीय ज्योतिष्का-ऽध्ययनवत्,
सम्यक्त्व-प्रकरण
दर्शन-शुद्धि-प्रकरणा -SS-Sनुसारेण -
देशतोS-विधि - चैत्यमऽपि -
उत्सर्गत:
वन्दनीयता - ऽऽदितया
अशठ- गीता-ऽर्थेः प्रतिपन्नस्,
जीतस्य च
पर्युषणा चतुर्थ्याऽऽविवत्
यावत्
जिना - SSज्ञा- विच्छेद-निरासा ऽर्थस्
श्रुताऽनुसारेण
न्यूer-sधिकतया
गीता ऽर्थं कृत* - ' ' मर्यादा- रूपत्वात् ।
१
अत्र,
विशेष:
४
षट- त्रिंशज् ' जल्पतो बोध्यः । "
इति दिक् ।
* किच
अत्र
पार्श्व-स्था-ऽऽदीनामपि - गीतार्थानामेव पुर:आलोच्यम्,
० निशीरथ-वचनात् । डे० *कृत - सामान्य मर्यादा० । डे०