________________
गा०५०]
६. प्रायश्चित्त-द्वारम्
विधौ ३-मालोचना-ऽऽचार्य-द्वारम् । १७१
सण्णाण-चरण-दसण-पमुक्क-साइहिं जा परिग्गहिया,। ताओ जिण-पडिमाओ अणा'-ऽऽययणंटुंति जुत्तीए. ॥२०॥ जिण-बिम्बमऽणा-ऽऽययणं कु-साहु-पर-तंततया समुदिड.। विट्ठ-ऽतो जिण-पडिमा पोडिय-लिंगा-ऽऽइयाण इह. ॥२१॥
अणा-5ऽययणं पुण णाण-दसण-चरण-गुण-घायणं ठाणं । मुक्ख-त्थि-सु-धम्मि-जण-वजणिज्ज वि-सु-भावेण.॥२२॥
"पुष्टा-ऽऽलम्बनेश्तु
तदऽपि
वन्दनीयमेव । यदुक्तम्बृहदुभाष्येअ-सइ विहि-चेइयम्मि, सदा-भंगा-ऽऽइ-कारणं णाऊं,। पति तत्थ मुणिणो, णो मुणिणो जे अ-गीय-उत्था.॥
अत एव"भो! भो
पियं-पए, जाऽविजिणा SSलए, तहरुषि
सा- वज्ज'मिणं" इत्या-ऽऽदिमहा-निशोथकपूमा-ऽध्ययन-वचनात,
[शिला २.२८७ पत्रे पङक्ति ३] सु-विहिता-ऽग्र-णीकुवलय-प्रभ-सूरिणा.
चैत्योद्धार-विधानोपदेशः ऋतु-श्रद्धा-भङ्गा-ऽदि-कारण-वशात् तदपि वन्दनीयमेव । अत एव-“भो ! भो पियेवए००। निशीथ वचनात् २० ।