SearchBrowseAboutContactDonate
Page Preview
Page 198
Loading...
Download File
Download File
Page Text
________________ १७०] ६. प्रायश्चित्त-द्वारम् विधौ ३-आलोचना-ऽऽचार्य-द्वारम् [गा० ५. विधि-अ-विधि चत्य-वन्दना-5 वन्दना-ऽऽदिविचारः । तस्संऽतिए आलोइत्तए, जावपडिवज्जित्तए वा।" इति। [ यत्रसम्यग्-भावितानि-सम्यग्-दृष्टिभिर्मावितानि यथा-ऽऽकंगमा-ऽऽज्ञं कारितानि प्रतिष्ठितानि च विधि-चैत्यानि पश्येत्, तेषां पुरः आलोच्यम्, न तुसर्व-पार्व-स्था-ऽऽदि-निश्रितानांअ-विधि-चैत्यानाम, आज्ञा-ऽति-क्रमा-ऽऽदि-दोष-संभवात, अना-ऽऽयतनत्वाच्च । यदुक्तम्हरिभद्र-सूरि-कृत-सम्यक्त्व-कुलके'अहिगारिणो अ-सड्ढोवावण्ण-कु-मग्ग-कु-मइ-रहिओमा। तेणं कारइयव्वं जिण-भवणं, वंदणिज्जमिणं. ॥१४॥ पिंप्फाविऊणं एवं जिण-भुवणं, सुदरं तहिं बिम्बम् । विहि-कारिअं च विहिआ सु-पइट्ठा साहुणो मण्णा ॥१५॥ व्यवहार-भाष्येऽपि- . "आगम-विहिणा कारिय सु-गुरुवएसे सु-सावगेहिं च । णायःऽज्जिय-वित्तेणं, सं आय यणं जिणा पिंति.॥१९॥ नाऽस्तीदम्-डे-प्रतो यथा-ऽऽगमम् मे०। *एतद् गाथा-द्वयं-डे०-प्रतौ नाऽस्ति।
SR No.023117
Book TitleDravya Saptatika Granth
Original Sutra AuthorN/A
AuthorLavanyavijay Gani, Nirupamsagar
PublisherJain Shwetambar Sangh Pedhi
Publication Year1968
Total Pages432
LanguageGujarati
ClassificationBook_Gujarati
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy