________________
गा० ५०]
६. प्रायश्चित्त द्वारम्
विधौ-३ मालोचना-चार्य-वारम् [१५९
जातु, सा च्युता, अन्या
उत्पन्ना, तदा, महा-विदेहा-दौअर्हन्तं पृष्ट्वा ,
प्रायश्चित्तं दत्ते। + तद-ऽ-योगेअर्हत-प्रतिमानाम-पुर आलोच्यम्, स्वयम्
प्रायश्चित्तं प्रतिपद्यते। * तासामऽ-योगेपूर्वोत्तरा-ऽभिमुखः, अर्हत्सिद्ध-समऽक्षमऽपि
आलोचयेत् । व्यवहारेऽपि-- एतद-ऽर्थ-संवादी पाठः
स्पष्ट एव।
तद
यथा :"जत्येव --- सम्म-भाविआई चेइयाई
पासेज्जा, कप्पा