SearchBrowseAboutContactDonate
Page Preview
Page 196
Loading...
Download File
Download File
Page Text
________________ १६८] ६.प्रायश्चित्त द्वारम् विधौ २-मालोचनाऽऽचार्य-द्वारम् [गाबा ५० -- होन-पुण्यं पश्यन्न कवनम् कारयति, तदा तस्यनिषधामाऽऽरचय 'प्रणाम-मात्रं कृत्वा, आलोच्यम् । + पश्चात्कृतस्य चइत्वर-सामायिका-ऽऽरोपणम् , लिङ्ग-प्रदानं च कृत्वा, यथा-विधि आलोच्यम् । * पार्श्व-स्था-ऽऽदीनामऽप्य-भावेयत्र राज-गृहा-ऽऽदि-सत्क-गुण-शीला-ऽऽदौस्थानेअर्हद-गण-धरा- चैः बहुशो दत्तं प्रायश्चित्तम् यया देवतया दृष्टम् , तत्रतस्या : सम्यग-दृष्टः अष्टमा-ऽऽधा-राधनेन प्रत्यक्षायाः आलोच्यम् । कराज-गृहे *०शः प्रायश्चित्त-प्रदातम् ।
SR No.023117
Book TitleDravya Saptatika Granth
Original Sutra AuthorN/A
AuthorLavanyavijay Gani, Nirupamsagar
PublisherJain Shwetambar Sangh Pedhi
Publication Year1968
Total Pages432
LanguageGujarati
ClassificationBook_Gujarati
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy