________________
१६८]
६.प्रायश्चित्त द्वारम् विधौ २-मालोचनाऽऽचार्य-द्वारम् [गाबा ५०
--
होन-पुण्यं पश्यन्न कवनम्
कारयति,
तदा
तस्यनिषधामाऽऽरचय 'प्रणाम-मात्रं कृत्वा,
आलोच्यम् । + पश्चात्कृतस्य चइत्वर-सामायिका-ऽऽरोपणम् , लिङ्ग-प्रदानं च कृत्वा, यथा-विधि
आलोच्यम् । * पार्श्व-स्था-ऽऽदीनामऽप्य-भावेयत्र
राज-गृहा-ऽऽदि-सत्क-गुण-शीला-ऽऽदौस्थानेअर्हद-गण-धरा- चैः
बहुशो दत्तं प्रायश्चित्तम् यया
देवतया दृष्टम् , तत्रतस्या :
सम्यग-दृष्टः अष्टमा-ऽऽधा-राधनेन प्रत्यक्षायाः
आलोच्यम् ।
कराज-गृहे
*०शः प्रायश्चित्त-प्रदातम् ।