________________
गाया० ५० ]
६. प्रायश्चित्त-द्वारम् विधौ २-आजोवना-ऽऽचार्य-द्वा० [ १६७
तेषाम-भावे-- इतरस्मिन्-अ-सांभोगिके__संविग्न-गच्छे,
स एव क्रमः। * तेषामऽप्यऽ-भावे
गीता-ऽर्थ-पार्व-स्थस्य-पुरः । * तद-5-भावे___गीता-ऽर्थ-सारूपिकस्य-पुरतः। + तद-5-भावे
गीता-ऽर्थ-पश्चात्कृतस्य-पुर आलोच्यम् । * अत्र___सारूपिक:-शुक्ला-ऽम्बरः,
मुण्डः, अ-बद्ध-कच्छः , रजो-हरण-रहितः, अ-ब्रह्म-चर्यः, अ-भार्यः,
भिक्षा-ग्राही। सिद्ध-पुत्रस्तु-स-शिखः,
स-भार्यः । पश्वात्कृतस्तु-त्यक्त-चारित्र-वेषो गृह-स्थः । * ततः, पार्श्व-स्था-ऽऽदेरऽपि
गुरुवद् - बन्दना-ऽऽदि-विधिः कार्यः,
विनय-मूलत्त्वाद धर्मस्य । * यदि तु
पार्श्व-स्था-ऽऽदिः स्वम्