SearchBrowseAboutContactDonate
Page Preview
Page 195
Loading...
Download File
Download File
Page Text
________________ गाया० ५० ] ६. प्रायश्चित्त-द्वारम् विधौ २-आजोवना-ऽऽचार्य-द्वा० [ १६७ तेषाम-भावे-- इतरस्मिन्-अ-सांभोगिके__संविग्न-गच्छे, स एव क्रमः। * तेषामऽप्यऽ-भावे गीता-ऽर्थ-पार्व-स्थस्य-पुरः । * तद-5-भावे___गीता-ऽर्थ-सारूपिकस्य-पुरतः। + तद-5-भावे गीता-ऽर्थ-पश्चात्कृतस्य-पुर आलोच्यम् । * अत्र___सारूपिक:-शुक्ला-ऽम्बरः, मुण्डः, अ-बद्ध-कच्छः , रजो-हरण-रहितः, अ-ब्रह्म-चर्यः, अ-भार्यः, भिक्षा-ग्राही। सिद्ध-पुत्रस्तु-स-शिखः, स-भार्यः । पश्वात्कृतस्तु-त्यक्त-चारित्र-वेषो गृह-स्थः । * ततः, पार्श्व-स्था-ऽऽदेरऽपि गुरुवद् - बन्दना-ऽऽदि-विधिः कार्यः, विनय-मूलत्त्वाद धर्मस्य । * यदि तु पार्श्व-स्था-ऽऽदिः स्वम्
SR No.023117
Book TitleDravya Saptatika Granth
Original Sutra AuthorN/A
AuthorLavanyavijay Gani, Nirupamsagar
PublisherJain Shwetambar Sangh Pedhi
Publication Year1968
Total Pages432
LanguageGujarati
ClassificationBook_Gujarati
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy