________________
१६६ ]
६. प्रायश्चित्त-द्वारम् विधौ २.आलोचना-ऽऽचार्य द्वार० [गा० ५०
* अथ, आलोचना-ऽऽचार्यम्
उत्सर्गा-ऽपवादाभ्यामाऽऽह, :आयरिया-ऽऽई स-गच्छे, संभोइअ, इअर, गीय-पासत्त्थे,। सा-रूवी, पच्छा-कड, देवय, पडिमा, अरिह, सिद्धो. ॥५०॥
"आयरिया०" ति, व्याख्या+ साधुना __ श्राद्धन वा,नियमतः प्रथमम्स्व-गच्छे
आचार्यस्य, तद-5-योगे
उपा-ऽध्यायस्य, एवम्प्रवर्तिनः, स्थविरस्य
गणा-ऽवच्छेदिनो वा पुरतः
आलोचनीयम् । + एवम्तद-5-भावे
सांभोगिके-एक-सामाचारिके गच्छा-ऽन्तरेआचाया-ऽऽदि-क्रमेण
आलोच्यम् । कैसा-रूवा। छा० मु०