SearchBrowseAboutContactDonate
Page Preview
Page 193
Loading...
Download File
Download File
Page Text
________________ क्यूरिका ४५-४६-४७-४८-४९] '६. प्रायश्चित्त-द्वारम् [ अवचूरिका ] [गा० ४५] १ [ तथा ग्रहणं च उपादानं विधेयम् अभिग्रहाणाम् - नियमानाम् - समुचयाऽर्थो योजितश्च पूर्व गृहीतान् - प्राग् उपात्तान् निवेद्य - गुरोराख्याय [पञ्चाशक- १५, श्लो० १० - वृत्ति: ] २ " रोग- व्रण- व्याज-धन-शत्रु- पाप" इति उत्तिष्ठमाना इमे नोपेक्ष्याः । ३ " रोग-व्याज ऋण - शत्रु । डे० " रोग व्रण व्याज-धन- शत्रु अग्नि पाप" इति उत्तिष्ठ० । अ० [ गा० ४६ ] १ [ आदि-पदेन - क्षेत्र काल - भाव -शुद्धिर्ज्ञेया ।] [गा० ४७-४८ ] [ १६५ १ दुष्करम् । २ [ यद्यपि राजा राज्यं त्यजेत् न च दुश्चरितं कथयति ।] ३ जात -समाप्त-कल्पा- ssदि व्यवस्थितः । [पञ्चाशक-वृत्तिः ] [गा० ४९] १ शुद्धि-दान समर्थो भवति । २ [ पञ्चाशक- १५, गाथा १५] ३ भावानुमानवान् [ पञ्चाशक- वृत्तिः ] [पचाशक-वृत्तिः]
SR No.023117
Book TitleDravya Saptatika Granth
Original Sutra AuthorN/A
AuthorLavanyavijay Gani, Nirupamsagar
PublisherJain Shwetambar Sangh Pedhi
Publication Year1968
Total Pages432
LanguageGujarati
ClassificationBook_Gujarati
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy