________________
क्यूरिका ४५-४६-४७-४८-४९]
'६. प्रायश्चित्त-द्वारम्
[ अवचूरिका ]
[गा० ४५]
१ [ तथा
ग्रहणं च उपादानं विधेयम् अभिग्रहाणाम् - नियमानाम् - समुचयाऽर्थो योजितश्च पूर्व गृहीतान् - प्राग् उपात्तान् निवेद्य - गुरोराख्याय
[पञ्चाशक- १५, श्लो० १० - वृत्ति: ]
२ " रोग- व्रण- व्याज-धन-शत्रु- पाप" इति उत्तिष्ठमाना इमे नोपेक्ष्याः ।
३
" रोग-व्याज ऋण - शत्रु । डे०
" रोग व्रण व्याज-धन- शत्रु अग्नि पाप" इति उत्तिष्ठ० । अ०
[ गा० ४६ ]
१ [ आदि-पदेन - क्षेत्र काल - भाव -शुद्धिर्ज्ञेया ।]
[गा० ४७-४८ ]
[ १६५
१ दुष्करम् ।
२ [ यद्यपि राजा राज्यं त्यजेत् न च दुश्चरितं कथयति ।] ३ जात -समाप्त-कल्पा- ssदि व्यवस्थितः ।
[पञ्चाशक-वृत्तिः ]
[गा० ४९]
१ शुद्धि-दान समर्थो भवति ।
२ [ पञ्चाशक- १५, गाथा १५] ३ भावानुमानवान्
[ पञ्चाशक- वृत्तिः ]
[पचाशक-वृत्तिः]