SearchBrowseAboutContactDonate
Page Preview
Page 192
Loading...
Download File
Download File
Page Text
________________ ६. प्रायश्चिच-बारम् विौ २-आलोचनया-गुरु-द्वारम् [मा तत्रअधि-गत-निशोथा-ऽऽदि-श्रुत-धारित्वम् गीता-यत्वम्, "पर-चेतसाम् इङ्गिता-ऽऽदिभिनिश्चायकत्वम्" इति । + एवमा-ऽऽदि-गुणः प्रायश्चित्त-दाना-5ो गुरुर्भणितो जिनः । आचारवत्त्वा-ऽऽदि-गुणाः, आलोचना-गुरोरुपलक्षण, तेन"शुद्धि-दायकत्वे सति, गीता-र्थत्वं च तल्-लक्षणं संपन्नम्"। * तेन, "पार्श्व-स्था-ऽऽदयोऽपि तद्-गुरुत्वेन लक्ष्याः स्युः ।। अतः प्रायः___ "उत्तर-गुण-कलाप-शून्यो हि न शुद्धि-करण-क्षमः" । इत्य-ऽर्थः । * एवं सति, "जघन्यतः एवमाऽऽदि-गुम, उत्कर्षतःषट्-त्रिंशदा-ऽऽदि-गुणो, गुरुर्बोध्या" इति तत्त्वम् ॥४९॥ तद-गुरुत्वेन । मु.
SR No.023117
Book TitleDravya Saptatika Granth
Original Sutra AuthorN/A
AuthorLavanyavijay Gani, Nirupamsagar
PublisherJain Shwetambar Sangh Pedhi
Publication Year1968
Total Pages432
LanguageGujarati
ClassificationBook_Gujarati
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy