________________
६. प्रायश्चिच-बारम्
विौ २-आलोचनया-गुरु-द्वारम् [मा
तत्रअधि-गत-निशोथा-ऽऽदि-श्रुत-धारित्वम् गीता-यत्वम्, "पर-चेतसाम्
इङ्गिता-ऽऽदिभिनिश्चायकत्वम्" इति । + एवमा-ऽऽदि-गुणः
प्रायश्चित्त-दाना-5ो गुरुर्भणितो जिनः ।
आचारवत्त्वा-ऽऽदि-गुणाः,
आलोचना-गुरोरुपलक्षण, तेन"शुद्धि-दायकत्वे सति, गीता-र्थत्वं च
तल्-लक्षणं संपन्नम्"। * तेन, "पार्श्व-स्था-ऽऽदयोऽपि
तद्-गुरुत्वेन
लक्ष्याः स्युः ।। अतः प्रायः___ "उत्तर-गुण-कलाप-शून्यो हि
न
शुद्धि-करण-क्षमः" । इत्य-ऽर्थः । * एवं सति, "जघन्यतः
एवमाऽऽदि-गुम, उत्कर्षतःषट्-त्रिंशदा-ऽऽदि-गुणो,
गुरुर्बोध्या" इति तत्त्वम् ॥४९॥ तद-गुरुत्वेन । मु.