SearchBrowseAboutContactDonate
Page Preview
Page 191
Loading...
Download File
Download File
Page Text
________________ मा० ४९ ] ६. प्रायश्चित्त-द्वारम् निर्यापकः, sbt: यथा समर्थ:, तस्य तथा प्रायश्चित्तं दत्ते ।" इत्य ऽर्थः । ७ † तथा, "अपोयान् दुर्भिक्ष दुर्बलत्वा-ssदिकान्ऐहिकापायात्अन-ऽर्थान् पश्यति, अथवा, दुर्लभ - बोधिकत्वा-SSदि * कान् अपायान् सा-ssतिचाराणां दर्शयति" इत्येवं-शीलः, - अपाय-दर्शी, अत एव, अयम् विधौ २- अलोचन- गुरु-द्वारम् [ १६३ + उपलक्षणात्गीतार्थत्वपरोपकारोद्यतत्व - दुर्लभ • आलोचकस्योपकारी । ८ अन्येषामपि अनुमापकत्व - अ- मायित्वाऽऽदीनास् गुणानां ग्रहः । * पारलौकिकान्
SR No.023117
Book TitleDravya Saptatika Granth
Original Sutra AuthorN/A
AuthorLavanyavijay Gani, Nirupamsagar
PublisherJain Shwetambar Sangh Pedhi
Publication Year1968
Total Pages432
LanguageGujarati
ClassificationBook_Gujarati
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy