________________
मा० ४९ ]
६. प्रायश्चित्त-द्वारम्
निर्यापकः,
sbt:
यथा
समर्थ:,
तस्य
तथा
प्रायश्चित्तं दत्ते ।" इत्य ऽर्थः । ७
† तथा,
"अपोयान्
दुर्भिक्ष
दुर्बलत्वा-ssदिकान्ऐहिकापायात्अन-ऽर्थान् पश्यति,
अथवा,
दुर्लभ - बोधिकत्वा-SSदि * कान्
अपायान्
सा-ssतिचाराणां दर्शयति" इत्येवं-शीलः, -
अपाय-दर्शी,
अत एव,
अयम्
विधौ २- अलोचन- गुरु-द्वारम् [ १६३
+ उपलक्षणात्गीतार्थत्वपरोपकारोद्यतत्व -
दुर्लभ •
आलोचकस्योपकारी । ८
अन्येषामपि
अनुमापकत्व -
अ- मायित्वाऽऽदीनास्
गुणानां ग्रहः ।
* पारलौकिकान्