SearchBrowseAboutContactDonate
Page Preview
Page 190
Loading...
Download File
Download File
Page Text
________________ १६२] ६. प्रायश्चित्त-द्वारम् विधौ २-मालोचना-गुरु-द्वारम् [ गा०४९ .. लज्जया . .. अतिचारान् गोपायन्तम्उपदेश-विशेषः वि-गत-लज्जं करोति" इतिअप-बीडकः। अयं हिआलोचकस्य अत्य-ऽन्तमुपकारको भवति । "आलोचिता-अतिचाराणाम्प्रायश्चित्त-प्रदानेन शुद्धिम् प्रकर्षण कास्यति" इत्येवं-शीलः,प्र-कुर्वी। "आचारवत्वा-ऽऽवि-गुण-युक्तोऽपिकश्चित्शुद्धि-दानं - नाऽभ्युपगच्छति" इति, एतद्-व्यवच्छेद्या-ऽर्थस् "प्रकुर्वी" इत्युक्तम् । ५ * तथा, न परिश्रवति = आलोचकोक्तमऽ-कृत्यम्अन्यस्मै न निवेदयति" इत्येवं-शीला,अ-परिभावी। तद-ऽन्यो हिआलोचकानाम लाघव-कारी स्यात् । ६ निज्जन-त्ति-- "निर्यापयति-निर्वाहयति" इति
SR No.023117
Book TitleDravya Saptatika Granth
Original Sutra AuthorN/A
AuthorLavanyavijay Gani, Nirupamsagar
PublisherJain Shwetambar Sangh Pedhi
Publication Year1968
Total Pages432
LanguageGujarati
ClassificationBook_Gujarati
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy