________________
१६२]
६. प्रायश्चित्त-द्वारम्
विधौ २-मालोचना-गुरु-द्वारम् [ गा०४९
..
लज्जया . .. अतिचारान् गोपायन्तम्उपदेश-विशेषः
वि-गत-लज्जं करोति" इतिअप-बीडकः। अयं हिआलोचकस्य
अत्य-ऽन्तमुपकारको भवति । "आलोचिता-अतिचाराणाम्प्रायश्चित्त-प्रदानेन शुद्धिम्
प्रकर्षण कास्यति" इत्येवं-शीलः,प्र-कुर्वी। "आचारवत्वा-ऽऽवि-गुण-युक्तोऽपिकश्चित्शुद्धि-दानं -
नाऽभ्युपगच्छति" इति, एतद्-व्यवच्छेद्या-ऽर्थस्
"प्रकुर्वी" इत्युक्तम् । ५ * तथा, न परिश्रवति = आलोचकोक्तमऽ-कृत्यम्अन्यस्मै
न निवेदयति" इत्येवं-शीला,अ-परिभावी। तद-ऽन्यो हिआलोचकानाम
लाघव-कारी स्यात् । ६ निज्जन-त्ति--
"निर्यापयति-निर्वाहयति" इति