SearchBrowseAboutContactDonate
Page Preview
Page 189
Loading...
Download File
Download File
Page Text
________________ गाळ ४९ ] ६. प्रायश्चित्तद्वारम् विधौ र आलोचना-गुरु-द्वारम् [ १६१ "आयार०ति", व्याख्या + आचारवान् - ज्ञाना-SS-सेवाभ्याम् - ज्ञाना-55द्या-ऽऽचार-युक्तः । अयं हि गुणित्वेन + तथा, *अवधारवान् आलोचकोवता - ऽपराधानाम् अवधारणम्, तद्वान् । अयं हि श्रद्धेय वाक्यो भवति । सराधना यथावद् + तथा, व्यवहारवान् आगम श्रुत 'धारणा-समर्थो भवति । २ सच यथाव + तथा आज्ञा धारणा जीत व्यवहारा - ऽन्यतर- युक्तः, शुद्धिकरण-समर्थो भवति संप्रति पञ्चमो मुख्यः । ३ः "अप- ब्रीडयति = अवधारः ।
SR No.023117
Book TitleDravya Saptatika Granth
Original Sutra AuthorN/A
AuthorLavanyavijay Gani, Nirupamsagar
PublisherJain Shwetambar Sangh Pedhi
Publication Year1968
Total Pages432
LanguageGujarati
ClassificationBook_Gujarati
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy