________________
गाळ ४९ ]
६. प्रायश्चित्तद्वारम् विधौ र आलोचना-गुरु-द्वारम् [ १६१
"आयार०ति", व्याख्या
+ आचारवान् - ज्ञाना-SS-सेवाभ्याम् - ज्ञाना-55द्या-ऽऽचार-युक्तः ।
अयं हि
गुणित्वेन
+ तथा,
*अवधारवान्
आलोचकोवता - ऽपराधानाम् अवधारणम्,
तद्वान् ।
अयं हि
श्रद्धेय वाक्यो भवति ।
सराधना
यथावद्
+ तथा,
व्यवहारवान्
आगम
श्रुत
'धारणा-समर्थो भवति । २
सच
यथाव
+ तथा
आज्ञा
धारणा
जीत
व्यवहारा - ऽन्यतर- युक्तः,
शुद्धिकरण-समर्थो भवति
संप्रति
पञ्चमो मुख्यः । ३ः
"अप- ब्रीडयति =
अवधारः ।