SearchBrowseAboutContactDonate
Page Preview
Page 188
Loading...
Download File
Download File
Page Text
________________ १६० ___६. प्रायश्चित्त-द्वारम् महं-द्वारम् [ गा० ४९. स एव हि यथावत् तान् आलोचयितुं शक्नोति । १ * तद्-विधि-समुत्सुक:-आलोचना-विधि-तत्पर एव,स हितद-5-विधि प्रयत्नेन परिहरति । १० तथा, अभि-ग्रहा-ऽऽसेवना-ऽऽदिभिःद्रव्या-ऽऽदि-नियमविधानविधापना ऽनुमोदना-प्रभृतिभिः, लिङ्गः-आलोचना-योग्यता-लक्षणः युतः ।११ ईदृग भव्य :आलोचना-प्रदाने योग्यः-अर्हः भणितः जिनः। इति गाथाद्वयार्थः ॥४७-४८॥ + अय, आलोचना-गुरु-दारम् विवृणोति, :आयारवमोहारव, ववहारु व्वीलए, पकुव्वा य। अ- परिस्सावी, णिज्जव, अ-वोय-दंसीगुरु भणिओ.॥४९॥ [ पञ्चाशक १५-१४ ] कसहि तदाऽऽलोचयितुम् डे० । यः, सः रोव्वी० . कणिज्जव, अवाय-दंसी, अ-परिस्सावी य बोधव्यो । डे०
SR No.023117
Book TitleDravya Saptatika Granth
Original Sutra AuthorN/A
AuthorLavanyavijay Gani, Nirupamsagar
PublisherJain Shwetambar Sangh Pedhi
Publication Year1968
Total Pages432
LanguageGujarati
ClassificationBook_Gujarati
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy