________________
१६०
___६. प्रायश्चित्त-द्वारम्
महं-द्वारम् [ गा० ४९.
स एव हि
यथावत्
तान्
आलोचयितुं शक्नोति । १ * तद्-विधि-समुत्सुक:-आलोचना-विधि-तत्पर एव,स हितद-5-विधि प्रयत्नेन
परिहरति । १० तथा, अभि-ग्रहा-ऽऽसेवना-ऽऽदिभिःद्रव्या-ऽऽदि-नियमविधानविधापना
ऽनुमोदना-प्रभृतिभिः, लिङ्गः-आलोचना-योग्यता-लक्षणः
युतः ।११ ईदृग भव्य :आलोचना-प्रदाने योग्यः-अर्हः भणितः जिनः।
इति गाथाद्वयार्थः ॥४७-४८॥ + अय,
आलोचना-गुरु-दारम्
विवृणोति, :आयारवमोहारव, ववहारु व्वीलए, पकुव्वा य। अ- परिस्सावी, णिज्जव, अ-वोय-दंसीगुरु भणिओ.॥४९॥
[ पञ्चाशक १५-१४ ] कसहि तदाऽऽलोचयितुम् डे० । यः, सः रोव्वी० . कणिज्जव, अवाय-दंसी, अ-परिस्सावी य बोधव्यो । डे०