________________
गा०४७-४८]
.
६. प्रायश्चित्त-द्वारम्
अई-द्वारम् [१५९
अतिचार-विषया जुगुप्सव
न स्यात् । ४ * अना-5ऽशंसीआचार्या-ऽऽद्या-ऽऽराधना-ऽऽशंसा-रहितः,
सांसारिक-फला-ऽन-ऽपेक्षो वा । आशंसिनो हिसमग्रा-ऽतिचारा-ऽऽलोचना-संभवाद, आशंसाया एवं
अतिचारत्वात् । ५. *:प्रज्ञापनीयः- * त्यक्त-हठः, गुरु-पार-तन्त्र्यात्
सुखा-ऽवबोध्यः। तद-ऽन्यो हिस्वा-ऽऽग्रहात्, अ-कृत्य-विषयात्
न निवर्तते। ६. + श्राद्धः-श्रद्धाऽऽलुः,
गुरूक्तां शुद्धि श्रद्धत्ते। ७. . ' आज्ञा-ऽऽयत्त:-आप्तोपदेश-वर्ती,
स हि प्राय:
- अ-कृत्यं ....... न करोत्येव । ८. * "दुष्कृतेन-अतिचारा-ऽऽ-सेबनेन
तप्यते-अनुतापं करोति" इत्येवंशील, :
दुष्कृत-तापी,क्षनास्तीदं २० प्रती।