SearchBrowseAboutContactDonate
Page Preview
Page 187
Loading...
Download File
Download File
Page Text
________________ गा०४७-४८] . ६. प्रायश्चित्त-द्वारम् अई-द्वारम् [१५९ अतिचार-विषया जुगुप्सव न स्यात् । ४ * अना-5ऽशंसीआचार्या-ऽऽद्या-ऽऽराधना-ऽऽशंसा-रहितः, सांसारिक-फला-ऽन-ऽपेक्षो वा । आशंसिनो हिसमग्रा-ऽतिचारा-ऽऽलोचना-संभवाद, आशंसाया एवं अतिचारत्वात् । ५. *:प्रज्ञापनीयः- * त्यक्त-हठः, गुरु-पार-तन्त्र्यात् सुखा-ऽवबोध्यः। तद-ऽन्यो हिस्वा-ऽऽग्रहात्, अ-कृत्य-विषयात् न निवर्तते। ६. + श्राद्धः-श्रद्धाऽऽलुः, गुरूक्तां शुद्धि श्रद्धत्ते। ७. . ' आज्ञा-ऽऽयत्त:-आप्तोपदेश-वर्ती, स हि प्राय: - अ-कृत्यं ....... न करोत्येव । ८. * "दुष्कृतेन-अतिचारा-ऽऽ-सेबनेन तप्यते-अनुतापं करोति" इत्येवंशील, : दुष्कृत-तापी,क्षनास्तीदं २० प्रती।
SR No.023117
Book TitleDravya Saptatika Granth
Original Sutra AuthorN/A
AuthorLavanyavijay Gani, Nirupamsagar
PublisherJain Shwetambar Sangh Pedhi
Publication Year1968
Total Pages432
LanguageGujarati
ClassificationBook_Gujarati
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy