SearchBrowseAboutContactDonate
Page Preview
Page 186
Loading...
Download File
Download File
Page Text
________________ १५८ ] ६. प्रायश्चित्त-द्वारम् . . अह-द्वारम् [ गा०४७-४८ * संविग्नः"संसार-पराङ-मुखत्वादेव आलोचना-प्रदाने योग्यः" इत्य-ऽर्थः। तस्यैव दुष्कर-करणा-ऽध्यवसायित्वात्, सु-'करं च आलोचना-ऽऽदानम्, यदाऽऽह२"अवि राया चए रज्जं, य दुच्चरियं कहह।" [ पश्चाशक-टीका] १ + तथा, अमायी-अ-शठः, मायावी हि यथावद् दुष्कृतं वक्तु न शक्नोति । २. + मतिमान् विवेकी,.. तद-ऽन्यो हिआलोचनाक-ऽऽदि-स्व-रूपमेव न जानाति । ३. + तथा, कल्प स्थित:स्थविरा-ऽदि-कल्पाऽवस्थितः, * अथवा, श्राद्ध-समाचारो व्यवस्थितः। तद-ऽन्यस्य हि दुष्करणा--करणा' । मु० दुष्करं आलोचनीयाऽऽदि । कल्प-व्यवस्थितः । संसार-भीरुरेव । डे०
SR No.023117
Book TitleDravya Saptatika Granth
Original Sutra AuthorN/A
AuthorLavanyavijay Gani, Nirupamsagar
PublisherJain Shwetambar Sangh Pedhi
Publication Year1968
Total Pages432
LanguageGujarati
ClassificationBook_Gujarati
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy