________________
१५८ ]
६. प्रायश्चित्त-द्वारम् .
.
अह-द्वारम् [ गा०४७-४८
* संविग्नः"संसार-पराङ-मुखत्वादेव
आलोचना-प्रदाने योग्यः" इत्य-ऽर्थः। तस्यैव दुष्कर-करणा-ऽध्यवसायित्वात्, सु-'करं च
आलोचना-ऽऽदानम्, यदाऽऽह२"अवि राया चए रज्जं,
य दुच्चरियं कहह।"
[ पश्चाशक-टीका] १ + तथा, अमायी-अ-शठः, मायावी हि यथावद् दुष्कृतं वक्तु
न शक्नोति । २. + मतिमान् विवेकी,.. तद-ऽन्यो हिआलोचनाक-ऽऽदि-स्व-रूपमेव
न जानाति । ३. + तथा,
कल्प स्थित:स्थविरा-ऽदि-कल्पाऽवस्थितः, * अथवा, श्राद्ध-समाचारो व्यवस्थितः। तद-ऽन्यस्य हि
दुष्करणा--करणा' । मु० दुष्करं आलोचनीयाऽऽदि । कल्प-व्यवस्थितः । संसार-भीरुरेव । डे०