________________
गा० ४८]
६. प्रायश्चित्त-द्वारम्
भई- द्वारम् [ १५७
आलोचना-ऽऽचायें
आलोचनाम्[३] ददाति[४] क्रमेण-आनुपूर्व्या,
"किविधेन तेन ?" आ-सेवना-ऽऽदिना, आदि-शब्दात-आलोचना-क्रम-ग्रहः, "आ-सेवना-क्रमेण
"आलोचना-क्रमेण च" इत्य-ऽर्थः। + तथा, [५] सम्यक्-यथावत्,
आकुट्टिका-ऽऽदि-भाव-प्रकाशनतः + तथा, [६] 'द्रव्या-ऽऽदि-शुद्धौ-सत्याम,
"प्रशस्तेषु द्रव्या-ऽऽदिषु" इत्य-ऽर्थः॥४६॥ + अथ, अर्ह-द्वार
विवृणोति, :संविग्गो उ, अ-माई मइमं, कप्प-डिओ, अणा-ऽऽसंसी, । पण्णवणिज्जो, सड्ढो, आणा-ऽऽयत्तो, दुक्कड-तावी,॥४७॥ तविहि-समुस्सुगो खलु,
अभिग्गहा-ऽऽसेवणा-ऽऽइ-लिंग-*जुओ.। आलोयणा-पयाणे जग्गो भणिओ जिणिंदेहिं. ॥४८॥ [जुम्मं]
[पञ्चाशक-१५ गा०-१२-१३ ] “संविग्ग" त्ति, "तविहि-समुस्सुगो०" त्ति, व्याख्या
०जुत्तो। भणितो डे० ।