SearchBrowseAboutContactDonate
Page Preview
Page 184
Loading...
Download File
Download File
Page Text
________________ १५६ ] ६. प्रायश्चित्त-द्वारम् यतः श्रूयते - भगवत्या-SSदौ 4. अतः, "विशेष- दोष-संभव- समय एव आलोचना-पूर्वम् गुरुतः "अना-SSलोचितअ-प्रतिक्रान्त-कर्माणः तुच्छमेव फलं लभन्ते ।" + तद्-विधिश्व - श्राड - जीत-कल्प आलोचनया दोष-शुद्धिः कार्या [ गा० ४५ प्रायश्चित्तं ग्राह्यम्' इति तत्त्वम् ॥४५॥ पञ्चाशका - SSदे दश्यते, * एत्थं पुण एस विही, : -- अरिहो, *सु-गुरुम्मि, दलइ अ, कमेण, । खलु, आ- सेवणा - SSइणा + अत्र सम्मं दव्वा ऽऽइ- सुद्धस्स ॥ ४६ ॥ [ पञ्चाशक- १५-८ ] + तद्यथा, " इत्थं पुण एस० " त्ति, व्याख्या आलोचनायाः एष:- वक्ष्यमाणः विधिः- बोध्यः । : -: [१] अर्हः- आलोचक: [२] सु-गुरौ-छेदोक्त-गुणोचिते इत्थं मु० *अरिहम्मि *दलयति *० दिणा मुद्धए अर्हे- आलोचना -ऽऽचायें ।
SR No.023117
Book TitleDravya Saptatika Granth
Original Sutra AuthorN/A
AuthorLavanyavijay Gani, Nirupamsagar
PublisherJain Shwetambar Sangh Pedhi
Publication Year1968
Total Pages432
LanguageGujarati
ClassificationBook_Gujarati
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy