________________
१५६ ]
६. प्रायश्चित्त-द्वारम्
यतः श्रूयते -
भगवत्या-SSदौ
4. अतः,
"विशेष- दोष-संभव- समय एव
आलोचना-पूर्वम्
गुरुतः
"अना-SSलोचितअ-प्रतिक्रान्त-कर्माणः तुच्छमेव फलं लभन्ते ।"
+ तद्-विधिश्व - श्राड - जीत-कल्प
आलोचनया दोष-शुद्धिः कार्या [ गा० ४५
प्रायश्चित्तं ग्राह्यम्' इति तत्त्वम् ॥४५॥
पञ्चाशका - SSदे दश्यते,
* एत्थं पुण एस विही, : -- अरिहो, *सु-गुरुम्मि, दलइ अ, कमेण, । खलु,
आ- सेवणा - SSइणा
+ अत्र
सम्मं दव्वा ऽऽइ- सुद्धस्स ॥ ४६ ॥
[ पञ्चाशक- १५-८ ]
+ तद्यथा,
" इत्थं पुण एस० " त्ति, व्याख्या
आलोचनायाः
एष:- वक्ष्यमाणः विधिः- बोध्यः ।
:
-:
[१] अर्हः- आलोचक:
[२] सु-गुरौ-छेदोक्त-गुणोचिते
इत्थं मु० *अरिहम्मि *दलयति *० दिणा मुद्धए अर्हे- आलोचना -ऽऽचायें ।