________________
२१६ ]
वृत्ति-कार-प्रशस्तिः
* अथ,
वृत्ति-कार-प्रशस्ति:, :'वेद-वेद -ऽषि'-चन्द्रे'.ऽन्दे', ईषस्य सित-पक्षतौ। विधबे तत्र वृत्तिश्च लावण्या-ऽऽह-वाचकः ॥१॥ पाषन्-मही मृगो-क्षीयं धत्ते वारि-धि-मेखलाम्, । वाच्यमाना बुधैर्जीयात् स-वृत्तिव्य सप्ततिका ॥२॥ तर्का-ऽऽदि-शास्त्र-निपुणे वैराग्या-ऽमृत-सागरैः। शोधितेयं श्रिये श्रीमदू-विद्या-विजय-कोपिदैः ॥३॥ इति-श्री-द्रव्य-सप्ततिका-वृत्तिः समाप्ता
ग्रन्था-ऽग्रम-९०० ॥
अवचूरिका [ १-२-३ ] १. [ विक्रम संवत् ] १७४४. २. आसो सुदि ३. विद्या-विजय