________________
१५.]
५. दोप-द्वारम्
[ अषयूरिका ३६-३७
[गा. ३६] १. [य
यथा-वादं न करोति, तस्मादऽन्यः कः
मिथ्या-दृष्टिर्भवेत् ? यतः - परस्य शङ्कां जनयन, मिथ्यात्वं वर्धयति"तत्परंपरामुत्पादयति,” इत्य-ऽर्थः ।।३६।।]
[गा० ३७] १. [संभवो विहं ओसंभवो वि इह णेओ।
संभवोऽपि-इह ज्ञेयः।] २. जिना-5-दत्त-ग्रहणेन। ३. [भाशा-भङ्ग दृष्ट्वा ,
मध्यस्थास्तुष्णिकया तिष्ठन्ति, तेषामऽपि
भ-विध्य-ऽनुमोदनया
भवति च
व्रत-लोपः॥ ३. [प्रमादतः - भ-शौचनः
वस्तु-स्व-भावतः। भ-पूत-जने,
दुष्ट-जने। तेषाम् -
प्रत्य-ऽनीक-देवतानाम् । अ-प्रतिहता-निर-क,शा ।] ४. [प्रवचनस्य-जैन-शासनस्य
मूलयोः यति-चैत्ययोरुपद्रवणे।] ६. [साधु विक्रयः,
चैत्या-ऽऽदि-पदा-ऽर्थ-विक्रयश्च । साधु-स्तैन्यम .