SearchBrowseAboutContactDonate
Page Preview
Page 178
Loading...
Download File
Download File
Page Text
________________ १५.] ५. दोप-द्वारम् [ अषयूरिका ३६-३७ [गा. ३६] १. [य यथा-वादं न करोति, तस्मादऽन्यः कः मिथ्या-दृष्टिर्भवेत् ? यतः - परस्य शङ्कां जनयन, मिथ्यात्वं वर्धयति"तत्परंपरामुत्पादयति,” इत्य-ऽर्थः ।।३६।।] [गा० ३७] १. [संभवो विहं ओसंभवो वि इह णेओ। संभवोऽपि-इह ज्ञेयः।] २. जिना-5-दत्त-ग्रहणेन। ३. [भाशा-भङ्ग दृष्ट्वा , मध्यस्थास्तुष्णिकया तिष्ठन्ति, तेषामऽपि भ-विध्य-ऽनुमोदनया भवति च व्रत-लोपः॥ ३. [प्रमादतः - भ-शौचनः वस्तु-स्व-भावतः। भ-पूत-जने, दुष्ट-जने। तेषाम् - प्रत्य-ऽनीक-देवतानाम् । अ-प्रतिहता-निर-क,शा ।] ४. [प्रवचनस्य-जैन-शासनस्य मूलयोः यति-चैत्ययोरुपद्रवणे।] ६. [साधु विक्रयः, चैत्या-ऽऽदि-पदा-ऽर्थ-विक्रयश्च । साधु-स्तैन्यम .
SR No.023117
Book TitleDravya Saptatika Granth
Original Sutra AuthorN/A
AuthorLavanyavijay Gani, Nirupamsagar
PublisherJain Shwetambar Sangh Pedhi
Publication Year1968
Total Pages432
LanguageGujarati
ClassificationBook_Gujarati
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy