________________
अवचूरिका गा० ३३ - ३४-३५ ]
महा-शुक्रे
१२. अत्र -
सामानिक-सुरोऽभूत् ।” इति वसु-देव-हिण्डौ ।
राम-चन्द्र-वारके शुनी - दृष्टा ऽन्तो यथा ।
१३. अत्र स्थले -
राम-चन्द्र-वारके मन्त्री-परितापित
१. [आज्ञा भङ्ग वर्तमानानां
यः
मनो-वा-कायेन साहाय्ये
वर्तते,
तमऽपि
शुनिक-द्वि-ज-दृष्टान्तो भाव्यः ।
[ गा० ३३ ]
समान-दोषम् -
ब्रुवन्ति ॥
१. [ एकेन
॥]
[ गा० ३४ ]
१. [ आज्ञा - प्रवचनम् - शास्त्रम इत्येकार्थता ज्ञेया । ]
[गा० ३५ ]
तेन
कृ
पुनर्द्वितीयोऽपि -
साता-बहुल: तत्-प्रत्ययात्
५. दोष-द्वारम्
अ-कार्य ] करोति,
संयम-तपसो :
परंपरया व्युच्छेदः स्यात् ||३५|| ]
[ १४९