________________
१४८ ]
पुण्य-विपाकस्य च ] ४. [ उत्सूत्रतया यद् –
भाष्यम् -
वाच्यम्-वचनम्, तदा-ssदीनां दोषाणाम् । ]
५. [ इयं गाथा आगम-स्था प्रतिभाति ।
अत्र
सूत्रकृतां भगवताम्
प्रवचन श्रुत-पदयोर्भिन्ना - ऽर्थकत्व आशयः प्रतिभासते ।
तेन
५. दोष-द्व
प्रवचनम् - जैन- शासनम्,
श्रुतं च - जैन- शास्त्रम् इति ।
डे० प्रतौ - एकार्थत्वेन व्याख्यानं दृश्यते । तथाऽपि बहुश्रुताः प्रमाणमऽत्र । ]
·
[ गा० २९]
१. [मूले विचूर्णनता-Sर्थक पदं ज्ञायते । ] २. [ माता- पित्रा - ssदि- कुटुम्बोच्छेदः, संतानोच्छेदः । ]
३. [ उक्त दोषः - देव-द्रव्याऽऽदि - विनाशकता- दोषः ।]
४. [ उद्वलित-पाप- दुर्ध्यानम्-दोषोदय संबद्ध-फला-ऽऽत्मकं पापम् । 7
५. उपजीव्य - दुर्ध्यानम् दुर्विपाक-परंपरयाऽनुप्राणितं दुर्ध्यानम् ।
६. [ "गरुडः" इति संभवति । ]
७. [ स स्थावर - योनिष्वऽनेक भावाः संजाताः, तेषां संग्रहेणैकत्वेन प्रतिपादनम् ]
८. [ " मत्स्या - ssदिषु च तिर्यक्षु"
इति पाठ: समीचीनः प्रतिभासते । ]
११. १५९० [सहस्र] वर्ष
कृत-श्रामण्यः,
९. मगध-देशे,
सुर-ग्रामे, इति वसु-वेव- हिण्डौ । १०. “लोकैश्व
[ अवचूरिका गा० २९
" गोतमः" इति नाम दत्तम् ।" इति पाठः समीचीनः प्रतिभासते ।।