SearchBrowseAboutContactDonate
Page Preview
Page 176
Loading...
Download File
Download File
Page Text
________________ १४८ ] पुण्य-विपाकस्य च ] ४. [ उत्सूत्रतया यद् – भाष्यम् - वाच्यम्-वचनम्, तदा-ssदीनां दोषाणाम् । ] ५. [ इयं गाथा आगम-स्था प्रतिभाति । अत्र सूत्रकृतां भगवताम् प्रवचन श्रुत-पदयोर्भिन्ना - ऽर्थकत्व आशयः प्रतिभासते । तेन ५. दोष-द्व प्रवचनम् - जैन- शासनम्, श्रुतं च - जैन- शास्त्रम् इति । डे० प्रतौ - एकार्थत्वेन व्याख्यानं दृश्यते । तथाऽपि बहुश्रुताः प्रमाणमऽत्र । ] · [ गा० २९] १. [मूले विचूर्णनता-Sर्थक पदं ज्ञायते । ] २. [ माता- पित्रा - ssदि- कुटुम्बोच्छेदः, संतानोच्छेदः । ] ३. [ उक्त दोषः - देव-द्रव्याऽऽदि - विनाशकता- दोषः ।] ४. [ उद्वलित-पाप- दुर्ध्यानम्-दोषोदय संबद्ध-फला-ऽऽत्मकं पापम् । 7 ५. उपजीव्य - दुर्ध्यानम् दुर्विपाक-परंपरयाऽनुप्राणितं दुर्ध्यानम् । ६. [ "गरुडः" इति संभवति । ] ७. [ स स्थावर - योनिष्वऽनेक भावाः संजाताः, तेषां संग्रहेणैकत्वेन प्रतिपादनम् ] ८. [ " मत्स्या - ssदिषु च तिर्यक्षु" इति पाठ: समीचीनः प्रतिभासते । ] ११. १५९० [सहस्र] वर्ष कृत-श्रामण्यः, ९. मगध-देशे, सुर-ग्रामे, इति वसु-वेव- हिण्डौ । १०. “लोकैश्व [ अवचूरिका गा० २९ " गोतमः" इति नाम दत्तम् ।" इति पाठः समीचीनः प्रतिभासते ।।
SR No.023117
Book TitleDravya Saptatika Granth
Original Sutra AuthorN/A
AuthorLavanyavijay Gani, Nirupamsagar
PublisherJain Shwetambar Sangh Pedhi
Publication Year1968
Total Pages432
LanguageGujarati
ClassificationBook_Gujarati
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy