SearchBrowseAboutContactDonate
Page Preview
Page 175
Loading...
Download File
Download File
Page Text
________________ भवचूरिका गा० २६.२७-२८ ] ५. दोष-द्वारम् [१४. अवचूरिका [गा. २६] १.[ततीय-नाश-द्वारोक्तस्य निवाशकस्य ।] २. [ऋद्धिगारव-रसगारव-सातगारवाणि, इति गारव-त्रयम्। ३. अ-सद ऽभिनिवेशः - "अ-सदा-ऽऽप्रहः, कु-प्रहः, कदा-ऽऽप्रहः” इत्य-ऽर्थाः।] ४. प्रत्य-ऽनीक: शत्रुः, अनिष्ट-कर्ता, ["विरोधि-सैन्य-स्कन्धावारे-स्थितः" इत्य-ऽर्थः] ५. ["महा-संक्लिष्टा-ऽध्यवसाय-वशाद्" इति स्यात् ] ६. [मति निबिडतया कर्म-बन्धं कुर्वन्] ७. [जिन-मुनि-चैत्य-संघा-ऽऽदि-प्रत्य-ऽनीक । [उन्मार्ग-देशना-मार्ग-नाशना-देष-द्रव्य-हरणैर्दर्शन-मोहं बध्नाति।] [गा० २७] १. ["चैत्य-द्रव्ये सति, जिन-मन्दिर-प्रतिमा-ऽऽदि-संभवः, तत्-सत्त्वे, विवक्षित-पूजा-ऽऽदि-संभवः । चैत्या-ऽऽदि द्रव्य-विनाशे विवक्षित-पूजा-ऽऽदि-लोपः।"] २. [मूल-गाथायां "पवयणस्स उडाई" । इत्य-ऽत्र प्रवचनम्-जैन-शासनम्, तस्य उहाहः-अपभ्राजना,-"निन्दा" इत्यऽर्थः । वसु० हीण्डि-पाठे-“तित्यस्स-ऽणुसज्जणा" इति । तीर्यम्-जैन-शासनम्, प्रवचनम्, धर्मः, इत्येका-ऽर्था बपि।] ३. ["कथञ्चित् पाठ-भेदः किंकारणिकः ?" इति न ज्ञायते ] [गा० २८] १. उत्तरोत्तर वृद्धिः। २. पुण्या-ऽनुबन्धिः । ३. [सम्यक्त्वाऽऽदीनाम,
SR No.023117
Book TitleDravya Saptatika Granth
Original Sutra AuthorN/A
AuthorLavanyavijay Gani, Nirupamsagar
PublisherJain Shwetambar Sangh Pedhi
Publication Year1968
Total Pages432
LanguageGujarati
ClassificationBook_Gujarati
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy