________________
भवचूरिका गा० २६.२७-२८ ]
५. दोष-द्वारम्
[१४.
अवचूरिका [गा. २६]
१.[ततीय-नाश-द्वारोक्तस्य निवाशकस्य ।] २. [ऋद्धिगारव-रसगारव-सातगारवाणि, इति गारव-त्रयम्। ३. अ-सद ऽभिनिवेशः - "अ-सदा-ऽऽप्रहः, कु-प्रहः,
कदा-ऽऽप्रहः” इत्य-ऽर्थाः।] ४. प्रत्य-ऽनीक:
शत्रुः, अनिष्ट-कर्ता,
["विरोधि-सैन्य-स्कन्धावारे-स्थितः" इत्य-ऽर्थः] ५. ["महा-संक्लिष्टा-ऽध्यवसाय-वशाद्" इति स्यात् ] ६. [मति निबिडतया कर्म-बन्धं कुर्वन्] ७. [जिन-मुनि-चैत्य-संघा-ऽऽदि-प्रत्य-ऽनीक । [उन्मार्ग-देशना-मार्ग-नाशना-देष-द्रव्य-हरणैर्दर्शन-मोहं बध्नाति।]
[गा० २७] १. ["चैत्य-द्रव्ये सति,
जिन-मन्दिर-प्रतिमा-ऽऽदि-संभवः, तत्-सत्त्वे, विवक्षित-पूजा-ऽऽदि-संभवः । चैत्या-ऽऽदि द्रव्य-विनाशे
विवक्षित-पूजा-ऽऽदि-लोपः।"] २. [मूल-गाथायां "पवयणस्स उडाई" । इत्य-ऽत्र
प्रवचनम्-जैन-शासनम्, तस्य
उहाहः-अपभ्राजना,-"निन्दा" इत्यऽर्थः । वसु० हीण्डि-पाठे-“तित्यस्स-ऽणुसज्जणा" इति ।
तीर्यम्-जैन-शासनम्, प्रवचनम्, धर्मः, इत्येका-ऽर्था बपि।] ३. ["कथञ्चित् पाठ-भेदः किंकारणिकः ?" इति न ज्ञायते ]
[गा० २८] १. उत्तरोत्तर वृद्धिः। २. पुण्या-ऽनुबन्धिः । ३. [सम्यक्त्वाऽऽदीनाम,