________________
१४६ ]
जन-शासनस्य
प्रभाववाया स्तीर्थ-करत्वा-88 दिक- फलम् ।
५. दोष-द्वारम् शासन - प्रभावना कार्या [ गा० ४४
66.9 अ-पुव्व णाण- गहणे, सुअ-भत्ती, पवणये पभावणया । एएहिं कारणेहिं तित्थ-यरतं लहइ जी वी. ॥
तथा,
"भावना मोक्ष-दा तस्य
स्वाऽन्ययोश्च प्रभावना ।" इति
3
“प्रभावना ३ च
२
स्व- तीर्थोन्नति हेतु- चेष्टा-सुप्रवर्तना - SSत्मिका ।" इति यावत् ।। ४४ ।
॥ इति समाप्तं पञ्चमं [दोष- ] द्वारम् ॥
}