SearchBrowseAboutContactDonate
Page Preview
Page 173
Loading...
Download File
Download File
Page Text
________________ गा०-४४ ] ५. दोष-द्वारम धर्म-निएदा-निवारणम् | १४५ द्वारोप-संहारः। * अथ, उपसंजिहीर्षु राऽऽह, :तम्हासव्व-पयत्तेणं तं तं कुज्जा विअक्खणो, । जेण- - धम्मस्स खिंसं तु ण करेइ अ-बुहो जणो. ॥४४॥ [ श्राद्ध-दिन-कृत्ये गा० १६४] "तम्हा०त्ति, व्याख्या तस्मात्, अहंच-छासनस्य सर्व-शक्त्याविवेकिभिः तथा तथा प्रवर्तितव्यम्, यथा यथाअहंच-छासनस्य प्रशंसाम्बालोऽपि तनुते।-- - ____ इति-गाथा-ऽर्थः। * शासन-प्रभावनायाश्च तीर्थ-कृत्त्वा-ऽऽदि-फलत्त्वात् । उक्तं च प्रभावनां प्रवर्तयेत् ।
SR No.023117
Book TitleDravya Saptatika Granth
Original Sutra AuthorN/A
AuthorLavanyavijay Gani, Nirupamsagar
PublisherJain Shwetambar Sangh Pedhi
Publication Year1968
Total Pages432
LanguageGujarati
ClassificationBook_Gujarati
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy