________________
गा०-४४ ]
५. दोष-द्वारम
धर्म-निएदा-निवारणम् | १४५
द्वारोप-संहारः। * अथ,
उपसंजिहीर्षु राऽऽह, :तम्हासव्व-पयत्तेणं
तं तं कुज्जा विअक्खणो, । जेण- - धम्मस्स खिंसं तु ण करेइ अ-बुहो जणो. ॥४४॥
[ श्राद्ध-दिन-कृत्ये गा० १६४] "तम्हा०त्ति, व्याख्या
तस्मात्, अहंच-छासनस्य
सर्व-शक्त्याविवेकिभिः तथा तथा प्रवर्तितव्यम्, यथा यथाअहंच-छासनस्य प्रशंसाम्बालोऽपि
तनुते।-- - ____ इति-गाथा-ऽर्थः। * शासन-प्रभावनायाश्च
तीर्थ-कृत्त्वा-ऽऽदि-फलत्त्वात् । उक्तं च
प्रभावनां प्रवर्तयेत् ।