SearchBrowseAboutContactDonate
Page Preview
Page 179
Loading...
Download File
Download File
Page Text
________________ अवचूरिका गा० ३८-३६-४० ] दोष-द्वारम् [ १५१ चैत्या-ऽऽदि-पदा-ऽर्थ-स्तैन्यं च । ताभ्यामुत्थितेन द्रव्या-ऽऽदीनां भोगेन।] ७. [प्रस्तारण-प्रस्तार-प्रकारेण । ८. [प्रायश्चित्त-विधि:-] आज्ञा-अतिक्रमे- उपवास । उत् [कृष्ट] आशातनायाम्-आयम्बिलम् । उत्० [कृष्ट]-धन-चौर्य-१० उप० [वासः । १ल. []-सज्झायः - भोगे-छट्ठ। म० [ध्यम]-वस्त्रा-ऽऽवि-चौ० [ये ]-आ०[यंबिलम् । सर्वा-ऽङ्क-पक्ष-क्षपणं देयम्-उ०[त्कृष्टम् ।] म०[ध्यम]-वस्त्रा-ऽऽदि-भोगे-उ० [पषासः] । जघन्य-भोगे-आयंबिलम् । [गा ३८-३९-४०] १. [व्यवहार-शुद्धि धर्म-मूलम्मार्गा-ऽनु सारित्वेन अर्थ-पुरुषा-ऽर्थ-रूपा याव्यवहार-शुद्धिः सा अत्र न तु बोध्या श्री-रत्न-शेखर सूरि-विरचित व्यवहार-शुद्धि-प्रकाश-ग्रन्थोक्त-प्रकारा) __ मात्रा-ss-जीविका-प्राप्ति-रूपाऽर्थ-पाप्तिः । यौ . मर्थ-कामो धर्म-नियन्त्रितों, तौ अथ-पुरुषा-ऽर्थ-काम-पुरुषा-ऽर्थतया वाच्यो, ताभ्यामन्यौ अर्थ-काम-सया वाच्यौ, न तु पुरुषा-ऽर्थत्वेन। प्रति व्यवसायेन -
SR No.023117
Book TitleDravya Saptatika Granth
Original Sutra AuthorN/A
AuthorLavanyavijay Gani, Nirupamsagar
PublisherJain Shwetambar Sangh Pedhi
Publication Year1968
Total Pages432
LanguageGujarati
ClassificationBook_Gujarati
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy