SearchBrowseAboutContactDonate
Page Preview
Page 170
Loading...
Download File
Download File
Page Text
________________ १४२] ५. दोष-द्वारम् दुःसंसर्गस्त्याज्यः [ गाथा ४३ "यथाऽन्ने विष-संसर्गो, दुग्धे काजिकसंगमः, तथाऽऽत्मनो धनेनोच्चैः संस! गुरु-संपदः ॥[६२५]॥ "यथाअन्ना-ऽऽदि * विष-संसर्गात्, तत्-सदृशं स्यात, तथा,अना-ऽऽभोगा-ऽऽदिना देवा-ऽऽदि-द्रव्य-संसर्गात, स्वकीयं धनम् .. तत्-स-दृशं भवति ।" इत्य-ऽर्थः।" + अतः, तद्-द्रव्यम्स-शूकेन प्राणा-ऽन्तेऽपि नैव भोक्तव्यम्, आगम-निषिद्धत्वात् । भोक्तव्यं चवक्ष्यमाण-विधिना विवेका-ऽऽदिना शुद्धं तद् । इति सार्वत्रिकोऽयम्व्यवहारः मार्गा-ऽनुसारित्वेन सिद्धः। अयं सार्वत्रिको मार्गा-ऽनुसारिव्यवहारः। * विषा-ऽऽदि० । डे
SR No.023117
Book TitleDravya Saptatika Granth
Original Sutra AuthorN/A
AuthorLavanyavijay Gani, Nirupamsagar
PublisherJain Shwetambar Sangh Pedhi
Publication Year1968
Total Pages432
LanguageGujarati
ClassificationBook_Gujarati
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy