________________
१४२]
५. दोष-द्वारम्
दुःसंसर्गस्त्याज्यः [ गाथा ४३
"यथाऽन्ने विष-संसर्गो, दुग्धे काजिकसंगमः, तथाऽऽत्मनो धनेनोच्चैः संस! गुरु-संपदः ॥[६२५]॥ "यथाअन्ना-ऽऽदि * विष-संसर्गात्,
तत्-सदृशं स्यात, तथा,अना-ऽऽभोगा-ऽऽदिना
देवा-ऽऽदि-द्रव्य-संसर्गात, स्वकीयं धनम् .. तत्-स-दृशं भवति ।"
इत्य-ऽर्थः।"
+ अतः,
तद्-द्रव्यम्स-शूकेन प्राणा-ऽन्तेऽपि नैव भोक्तव्यम्,
आगम-निषिद्धत्वात् । भोक्तव्यं चवक्ष्यमाण-विधिना विवेका-ऽऽदिना
शुद्धं तद् । इति सार्वत्रिकोऽयम्व्यवहारः मार्गा-ऽनुसारित्वेन सिद्धः।
अयं सार्वत्रिको मार्गा-ऽनुसारिव्यवहारः।
* विषा-ऽऽदि० । डे