________________
गा.४३ ]
५. दोष-द्वारम् ।
दुः-संसर्गस्ल्याज्य: [ १४३
तद्-विरुद्ध प्ररूप- + एतेनयन् पञ्चा-ऽङ्गी
"संवत् १७४३ वर्षेपरंपरा-विरुद्धभाषकतया
वैशाख-सुदी ३ दिनेनिरस्तः। कोई ए
इम कहियु, जे, :"पहिला
देव-द्रव्य वापरियुछे, पछी, तेहने घरिसंघ
आहारा-5ऽदि ग्रहे, तेहने __ दोष नहीं, जे मार्टिदेव-द्रव्य वावरवानु आंतर
__ पडियु छ। बोजु, वर्तमान-काले
देवके द्रव्ये ___ आहारा-ऽऽदिक निपज्या होय, तेसंघ ने
न कल्पे, तेथी--
देव-द्रव्यना वावरनारने जिहां सुधी संघे मिली संघ बहार
नथी काढयो, तिहाँ सुधी,