________________
गाथा-४३ ]
एवम् - ज्ञान द्रव्याऽऽदि
स्वस्य संसर्गोऽपि
त्याज्यः ।
सु-साधुभिश्चाss
हारा-ss-दिकम
ऽपि न ग्राह्यम् ।
देव- द्रव्या-ssदि
संसृष्टं श्राद्धधना - ssदिकमपि
सर्व देवा ssदि
सत्कतया सुविहित- र्व्यव
ह्रियते ।
+ एवम् —
५. दोष-द्वारम्
ज्ञान- द्रव्याऽऽदावऽपि भाव्यम् ।
+ सु साधुनाऽपि -
यतः,
तद्-निश्रितमाऽऽहारा-ऽऽदिकम् -
न ग्राह्यम् ।
+ अत्र,
* छुटक-पत्रे
"जिण दव्व-रिणं जो धरइ, तस्स गेहम्मि जो जिमइ सड्ढो,। पावेणं परिलिंपइ, गेह्णन्तो वि हु जई भिक्खं. ॥
-
इदं हार्दम्, धर्मशास्त्रा नुसारेणलोक व्यवहाराऽनुसारेणाऽपि -
यावद्
धर्म-निन्दा-रूप-विपरीत-फलम् [ १४१
-:
देवr-ssदि-ऋणम्,
स-परिवार श्राद्धाऽऽदेः
मूनि अवतिष्ठते,
देवा - ssदि
तावद्—
श्राद्धा ssदि-सत्कः सर्व-धनाऽऽदि-परिग्रहः
द- सत्कतया
सु-विहितैः
व्यवह्रियते,
संसृष्टत्वात् ।
यदाऽऽहु:
श्री- शत्रुजय माहाSSत्म्येश्री धनेश्वर - सूरि-पादाः ५ [पञ्चम- ] सर्गे :
* छुटक- विचार - पत्रे | डे०