SearchBrowseAboutContactDonate
Page Preview
Page 169
Loading...
Download File
Download File
Page Text
________________ गाथा-४३ ] एवम् - ज्ञान द्रव्याऽऽदि स्वस्य संसर्गोऽपि त्याज्यः । सु-साधुभिश्चाss हारा-ss-दिकम ऽपि न ग्राह्यम् । देव- द्रव्या-ssदि संसृष्टं श्राद्धधना - ssदिकमपि सर्व देवा ssदि सत्कतया सुविहित- र्व्यव ह्रियते । + एवम् — ५. दोष-द्वारम् ज्ञान- द्रव्याऽऽदावऽपि भाव्यम् । + सु साधुनाऽपि - यतः, तद्-निश्रितमाऽऽहारा-ऽऽदिकम् - न ग्राह्यम् । + अत्र, * छुटक-पत्रे "जिण दव्व-रिणं जो धरइ, तस्स गेहम्मि जो जिमइ सड्ढो,। पावेणं परिलिंपइ, गेह्णन्तो वि हु जई भिक्खं. ॥ - इदं हार्दम्, धर्मशास्त्रा नुसारेणलोक व्यवहाराऽनुसारेणाऽपि - यावद् धर्म-निन्दा-रूप-विपरीत-फलम् [ १४१ -: देवr-ssदि-ऋणम्, स-परिवार श्राद्धाऽऽदेः मूनि अवतिष्ठते, देवा - ssदि तावद्— श्राद्धा ssदि-सत्कः सर्व-धनाऽऽदि-परिग्रहः द- सत्कतया सु-विहितैः व्यवह्रियते, संसृष्टत्वात् । यदाऽऽहु: श्री- शत्रुजय माहाSSत्म्येश्री धनेश्वर - सूरि-पादाः ५ [पञ्चम- ] सर्गे : * छुटक- विचार - पत्रे | डे०
SR No.023117
Book TitleDravya Saptatika Granth
Original Sutra AuthorN/A
AuthorLavanyavijay Gani, Nirupamsagar
PublisherJain Shwetambar Sangh Pedhi
Publication Year1968
Total Pages432
LanguageGujarati
ClassificationBook_Gujarati
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy