________________
१४०]
५. दोष-द्वारम्
धर्म-योगं विना फल-शून्यता-वैपरीत्ये [गा० ४३
तज्-जेमन-निष्क्रय-द्रव्यस्य देव-गृहे मोक्तुमुचितम् ? न वा ?" । इति ।
'अत्र,
मुख्य-वृत्त्यातद्-गृहे
भोक्तुं नैव कल्पते। यदि, कदा-चित्पर-वशतया
जेमनाय याति, तथाऽपि मनसि स-शूकत्वं रक्षति, न तु
नि:-शूको भवति। जेमन-निष्क्रय-द्रव्यस्य देव-गृहेमोचने तु
विरोधो भवति। ततः, तदा-ऽऽश्रित्य दक्षत्वं विलोक्यते, :
"यथा,
अग्रे
अन-ऽर्थ-वृद्धि न भवति, तथाप्रवर्तते।" । इति।