SearchBrowseAboutContactDonate
Page Preview
Page 168
Loading...
Download File
Download File
Page Text
________________ १४०] ५. दोष-द्वारम् धर्म-योगं विना फल-शून्यता-वैपरीत्ये [गा० ४३ तज्-जेमन-निष्क्रय-द्रव्यस्य देव-गृहे मोक्तुमुचितम् ? न वा ?" । इति । 'अत्र, मुख्य-वृत्त्यातद्-गृहे भोक्तुं नैव कल्पते। यदि, कदा-चित्पर-वशतया जेमनाय याति, तथाऽपि मनसि स-शूकत्वं रक्षति, न तु नि:-शूको भवति। जेमन-निष्क्रय-द्रव्यस्य देव-गृहेमोचने तु विरोधो भवति। ततः, तदा-ऽऽश्रित्य दक्षत्वं विलोक्यते, : "यथा, अग्रे अन-ऽर्थ-वृद्धि न भवति, तथाप्रवर्तते।" । इति।
SR No.023117
Book TitleDravya Saptatika Granth
Original Sutra AuthorN/A
AuthorLavanyavijay Gani, Nirupamsagar
PublisherJain Shwetambar Sangh Pedhi
Publication Year1968
Total Pages432
LanguageGujarati
ClassificationBook_Gujarati
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy