SearchBrowseAboutContactDonate
Page Preview
Page 167
Loading...
Download File
Download File
Page Text
________________ गाथा -४३ ] देव द्रव्या-ssदि भक्षकस्य संसर्गो ऽपि त्याज्यः । तत्र श्री विजय - हीर सूरीणां वचनम् । इति श्री- चन्द्र - केवलि - चरित्रा - ऽनुसारेण । + देवा ssदि द्रव्य - विनाश-शङ्कयाऽपि - तद्-गृहस्य ५. दोष द्वारम् * कबहुनोक्तेन ? । इति । 1 + एवं सति, इन्धनमपि - श्राद्धाऽऽदिभिर्न ग्राह्यम् । कदा चित् कुटुम्बाऽऽद्य -ऽभियोगेन श्राद्धेन 8 किं तदा, नि:-शुकता - परिहारार्थम्भोजनानुसारेणचैत्या - ssaौ "तथा, तादृक्-श्राद्ध-गृहे भुक्तम्, श्री- चन्द्र कुमार - दृष्टा सम-Sधिको निष्क्रयः मोच्य एव । तथा सति, "सूक्ष्माऽतिचार-लेशोऽपि न स्यात् ।" यदाSSहु: प्रश्नोत्तर - समुच्चये[चतुर्थ-] प्रकाशे बहुना "देव द्रव्य भक्षक-गृहे श्री-हीर - विजय-सूरि-पादाः, : " गमने वो जेमनाय गन्तु ं कल्पते ? न वा ?" इति । ? इति । ० [ १३९
SR No.023117
Book TitleDravya Saptatika Granth
Original Sutra AuthorN/A
AuthorLavanyavijay Gani, Nirupamsagar
PublisherJain Shwetambar Sangh Pedhi
Publication Year1968
Total Pages432
LanguageGujarati
ClassificationBook_Gujarati
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy