________________
गाथा -४३ ]
देव द्रव्या-ssदि
भक्षकस्य संसर्गो
ऽपि त्याज्यः ।
तत्र
श्री विजय - हीर सूरीणां वचनम् ।
इति
श्री- चन्द्र - केवलि - चरित्रा - ऽनुसारेण । + देवा ssदि द्रव्य - विनाश-शङ्कयाऽपि -
तद्-गृहस्य
५. दोष द्वारम्
* कबहुनोक्तेन ? । इति ।
1
+ एवं सति,
इन्धनमपि -
श्राद्धाऽऽदिभिर्न ग्राह्यम् ।
कदा चित्
कुटुम्बाऽऽद्य -ऽभियोगेन
श्राद्धेन
8 किं
तदा,
नि:-शुकता - परिहारार्थम्भोजनानुसारेणचैत्या - ssaौ
"तथा,
तादृक्-श्राद्ध-गृहे भुक्तम्,
श्री- चन्द्र कुमार - दृष्टा
सम-Sधिको निष्क्रयः मोच्य एव ।
तथा सति,
"सूक्ष्माऽतिचार-लेशोऽपि न स्यात् ।"
यदाSSहु:
प्रश्नोत्तर - समुच्चये[चतुर्थ-] प्रकाशे
बहुना
"देव द्रव्य भक्षक-गृहे
श्री-हीर - विजय-सूरि-पादाः, :
" गमने वो
जेमनाय
गन्तु ं कल्पते ? न वा ?" इति ।
? इति ।
०
[ १३९