SearchBrowseAboutContactDonate
Page Preview
Page 166
Loading...
Download File
Download File
Page Text
________________ १३८] .... ५. दोष-द्वारम श्री-चन्द्र-कुमार-दृष्टाऽन्तः [गा०-४३ " केचित" तद्-विपाक-भीताः" तद्-धना-ऽनुसारेण पूर्व-सञ्चित-धनं सर्वम्, सम-ऽधिकम्चैत्ये निश्रितीकृत्य, " शेष-धन-हेतुक-वृत्त्या" सद्-वृत्तिम्, " पूर्व-र्णा-ऽपनीति च कुर्वन्तः “ सुख-भाजः " क्रमेणा-5-भुवन " इहा-ऽमुत्र चाऽपि । इति । " केचित्तु, " प्रमादात्" एवम कुर्वन्तः " बहु-दुःख-भाजोऽपि । इति । " ततः, " स-स्त्रीकः " श्री-चन्द्रोऽपि" दूषिता-ऽऽहारा-ऽऽदिन-दुष्टं " तत्-पुरं मुक्त्वा , - - - " ग्रामा-ऽन्तरे गत्वा, " भुक्तवान् । ॥ ततः, " क्रमेण. अनेक- राज्य-सुखानि भुक्त्वा , " मुक्ति-मार्गमाऽऽराध्य, " मुक्तिं जगाम ।" * दि-दोष-दुष्टं । डे०
SR No.023117
Book TitleDravya Saptatika Granth
Original Sutra AuthorN/A
AuthorLavanyavijay Gani, Nirupamsagar
PublisherJain Shwetambar Sangh Pedhi
Publication Year1968
Total Pages432
LanguageGujarati
ClassificationBook_Gujarati
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy