________________
मा०-४३ ]
66
66
"6
46
66
6. एवं श्रुत्वा,
66
66
66
66
66
46
66
66
65
16
66
66
""
“ यतः,
66
प्रासादो दृश्यते जोर्णः, प्रत्य ऽवाय* पदं धनम्, ।
' ऋणं सर्वम-s- भव्यं प्रागू, देव-र्ण त्वs शुभा -- शुभम् ॥”
50
[
]
""
" उक्तं च
आगमे
भक्खणे देव-दव्वस्स, पर-त्थी - गमणेण य ।
सत्तमं णरयं जंति सत्त-वाराओ गोयमा ! || "
[
]
५. दोष-द्वारम् श्री चन्द्र कुमार - दृष्टा - ऽन्तः [ १३७
संशया - SS - दिदोष-रहितः
यथाऽर्थतया
प्रशंसनीयोऽस्ति ।"
एवं सति,
युष्माभिः - निर्धनत्वाऽऽदि
दोष-वर्धक देव ऋण-निवृत्तौ
*सोत्साहम्
" उद्यमः कार्य एव ।" इति ।
*एवं श्रुत्वा,
* गोयम ! । इत्या-ऽऽदि । डे०
* सोत्साहं कार्यम् । डे० * इति । डे०
I
अनुकम्पित- मनसा
श्री- चन्द्रेण
पुरश्वतुष्पथे चाऽऽगत्य,
सर्व
दोष-कारणं
पौर- वृद्धानामग्रे निवेदितम् ।
-