SearchBrowseAboutContactDonate
Page Preview
Page 165
Loading...
Download File
Download File
Page Text
________________ मा०-४३ ] 66 66 "6 46 66 6. एवं श्रुत्वा, 66 66 66 66 66 46 66 66 65 16 66 66 "" “ यतः, 66 प्रासादो दृश्यते जोर्णः, प्रत्य ऽवाय* पदं धनम्, । ' ऋणं सर्वम-s- भव्यं प्रागू, देव-र्ण त्वs शुभा -- शुभम् ॥” 50 [ ] "" " उक्तं च आगमे भक्खणे देव-दव्वस्स, पर-त्थी - गमणेण य । सत्तमं णरयं जंति सत्त-वाराओ गोयमा ! || " [ ] ५. दोष-द्वारम् श्री चन्द्र कुमार - दृष्टा - ऽन्तः [ १३७ संशया - SS - दिदोष-रहितः यथाऽर्थतया प्रशंसनीयोऽस्ति ।" एवं सति, युष्माभिः - निर्धनत्वाऽऽदि दोष-वर्धक देव ऋण-निवृत्तौ *सोत्साहम् " उद्यमः कार्य एव ।" इति । *एवं श्रुत्वा, * गोयम ! । इत्या-ऽऽदि । डे० * सोत्साहं कार्यम् । डे० * इति । डे० I अनुकम्पित- मनसा श्री- चन्द्रेण पुरश्वतुष्पथे चाऽऽगत्य, सर्व दोष-कारणं पौर- वृद्धानामग्रे निवेदितम् । -
SR No.023117
Book TitleDravya Saptatika Granth
Original Sutra AuthorN/A
AuthorLavanyavijay Gani, Nirupamsagar
PublisherJain Shwetambar Sangh Pedhi
Publication Year1968
Total Pages432
LanguageGujarati
ClassificationBook_Gujarati
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy