________________
५. दोष-द्वारम्
श्री-चन्द्र-कुमार-दृष्टा-ऽन्तः [गा०-४३
" ततः, " तैरूचे, :" "हे सु-भग! " पूर्वमिह* महिमा-ऽद्-भुते " श्री-ऋषभ-चतुर्मुख-प्रासादे “ यात्रा-ऽर्थम् -
सर्व-दिग्भ्यः . " समा-ऽऽगतैर्लोकः. देव-भण्डा-ऽऽगारो वर्धितः। “ ततः, • सङ्घ गते, " तत्रत्यैः सर्व-लोकः संभूय, “ तद्
द्रव्यं विभज्य, गृहा-ऽऽदौ
अ-विधिना व्यापार्य, " सर्व नगरं से संक्रामित-रोग वद् " अ-पावितम् , " तेन,
- निः-श्रीकता" निर्धनत्व
दौभाग्यवृत्ति-दुर्लभता
निः-शूकता-ऽऽदि-दोष-दुष्टं जातम् , “ अतः, • तवाऽनुभवः .