SearchBrowseAboutContactDonate
Page Preview
Page 164
Loading...
Download File
Download File
Page Text
________________ ५. दोष-द्वारम् श्री-चन्द्र-कुमार-दृष्टा-ऽन्तः [गा०-४३ " ततः, " तैरूचे, :" "हे सु-भग! " पूर्वमिह* महिमा-ऽद्-भुते " श्री-ऋषभ-चतुर्मुख-प्रासादे “ यात्रा-ऽर्थम् - सर्व-दिग्भ्यः . " समा-ऽऽगतैर्लोकः. देव-भण्डा-ऽऽगारो वर्धितः। “ ततः, • सङ्घ गते, " तत्रत्यैः सर्व-लोकः संभूय, “ तद् द्रव्यं विभज्य, गृहा-ऽऽदौ अ-विधिना व्यापार्य, " सर्व नगरं से संक्रामित-रोग वद् " अ-पावितम् , " तेन, - निः-श्रीकता" निर्धनत्व दौभाग्यवृत्ति-दुर्लभता निः-शूकता-ऽऽदि-दोष-दुष्टं जातम् , “ अतः, • तवाऽनुभवः .
SR No.023117
Book TitleDravya Saptatika Granth
Original Sutra AuthorN/A
AuthorLavanyavijay Gani, Nirupamsagar
PublisherJain Shwetambar Sangh Pedhi
Publication Year1968
Total Pages432
LanguageGujarati
ClassificationBook_Gujarati
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy