________________
गा. ४३]
५. दोष-द्वारम्
दुः-संसर्गस्त्याच्यः [ १३३
संसर्ग-त्याग- योग्याः।
"जुआरि-वेस." सि, व्याख्याजवारी-वेश्या-तस्कर-भ्रष्टा-चारा-5ऽदिलौकिक-लोकोत्तर-सदा-ऽऽचार-पतिताः, ज्ञाति-बाह्याः, - पार्श्व-स्था-ऽऽदयः,
देव-द्रव्य-भक्षका वा। आदि-शब्दातनटनर्तकधूर्तव्याधशौनिक'धी-वरा-ऽऽदि-ग्रहणम्,
"प्राकृतत्वात-आकारः," कु-कर्म-कारिणाम्
संसार-वर्धका-ऽनेक-दुष्कृत-कृत-पामर-जनानाम, पाखण्डिनः-चौडाऽऽदयः, निहवा:श्रुत-जीतोक्ता-ऽनुष्ठान-कारित्वे सति,
स्वा-रसिकोत्सूत्र-भाषिणः, 'प्रायः,
प्रति-गृहीत-श्री-कारा द्रव्य-साधवः । एतेन- "लुम्पाक'-स्तनिका-ऽऽदयो निह्नवा न"
इति-सिद्धम्। एषां चसंसर्गम्संवाससह-भोग
संसर्ग-व्याख्या ।