________________
१३२]
५. दोष-द्वारम्
दुः-संसर्गस्त्याज्यः [ गाथा ४३
कुर्वन्तः-कारयन्तः, भवा-ऽन्तरे
यथा-संवमवम्[परमा] अ-बोधिः भवति।" * "उपलक्षणतः :धर्म-निन्दा-हेतुत्वेन*प्राय:सा-ऽनुबन्धदौर्भाग्यदौः-स्थ्यव्याधिदुर्गत्या-ऽऽदि-दोषाः
संभवेयुः ।” इतिसुत्ते [वि]-छेदे-भाष्या-ऽऽदौ श्रुते [ऽपि]
भाषितम् ॥ ४२ ॥ सु-श्राद्धा-अदि- + अथ,
प्रसङ्गतः, अनुक्तदुः-संसर्गमऽपि
दर्शयति, :जुआरि-वेस-तक्कर-भट्ठा-ऽऽयारा[-] कु-कम्म-कारीणं। पासंडि-णिलवाणं संसग्गं धम्मिओ चयइ.॥४३॥
सु-जनेन त्याज्याः संसर्गाः।
*प्रायःपूवोक्त-दोषा अपि संभवेयुः"
इति-भावः।