SearchBrowseAboutContactDonate
Page Preview
Page 160
Loading...
Download File
Download File
Page Text
________________ १३२] ५. दोष-द्वारम् दुः-संसर्गस्त्याज्यः [ गाथा ४३ कुर्वन्तः-कारयन्तः, भवा-ऽन्तरे यथा-संवमवम्[परमा] अ-बोधिः भवति।" * "उपलक्षणतः :धर्म-निन्दा-हेतुत्वेन*प्राय:सा-ऽनुबन्धदौर्भाग्यदौः-स्थ्यव्याधिदुर्गत्या-ऽऽदि-दोषाः संभवेयुः ।” इतिसुत्ते [वि]-छेदे-भाष्या-ऽऽदौ श्रुते [ऽपि] भाषितम् ॥ ४२ ॥ सु-श्राद्धा-अदि- + अथ, प्रसङ्गतः, अनुक्तदुः-संसर्गमऽपि दर्शयति, :जुआरि-वेस-तक्कर-भट्ठा-ऽऽयारा[-] कु-कम्म-कारीणं। पासंडि-णिलवाणं संसग्गं धम्मिओ चयइ.॥४३॥ सु-जनेन त्याज्याः संसर्गाः। *प्रायःपूवोक्त-दोषा अपि संभवेयुः" इति-भावः।
SR No.023117
Book TitleDravya Saptatika Granth
Original Sutra AuthorN/A
AuthorLavanyavijay Gani, Nirupamsagar
PublisherJain Shwetambar Sangh Pedhi
Publication Year1968
Total Pages432
LanguageGujarati
ClassificationBook_Gujarati
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy